________________
चिचु
उद्देसो
णिजु- वयणेण-ण मे कप्पति तारिसं, न मम कप्पति, "एरिसं" इति भणितव्वे तारिसनिदेसो तारिसं सोतार- पंचम
मासज्ज । परिसाडणपसंगदोसोदाहरणं वारत्तगनिदरिसणं [ पिण्डनि • गा० ६२८], सयं वा एतं जाणेजा ॥ २९॥ पिंडेसणणिजुयं परिसाडणभोयणेण पाणजातिअक्कमणपसंग-विमददोसा भवेजा। इह पुण साक्षादपघात एवातो भण्णति- ज्झयणं दसका
११२. सम्मदमाणी पाणाणि बीयाणि हरियाणि य। लियसुत्ता
पढमो __ असंजमकरी णच्चा तारिसं परिवजए ॥ ३० ॥ ॥१०॥
११२. सम्मद्दमाणी० सिलोगो। सम्मद्दमाणी एगीभावेण बहूण विमई करेंती पाणाणि पिपीलिकादीणि बीयाणि सालिमादीणि हरियाणि हरियालियादीणि, वासदेण सव्ववणस्सतिकायं पुढविक्कायादी य एगि-1 दिए । असंजमकरी एतं असंजमं साधुनिमित्तं करेति ति णातूण तारिसं पुव्वमधिकृतं पाण-भोयणं परिवजए |॥३०॥ परिसाडणे दातगस्स य गमणा-ऽऽगमण-सम्महणे दोसपरिहरणमुपदिदं । इदं तु दाणीयदव्वसम्मदणदोसपरिहरणत्थं भण्णति११३. साहट्ट निक्खिवित्ता णं सच्चित्तं घेट्टिऊण य ।
तहेव समणट्ठाए उदगं संपेणोल्लिया ॥ ३१ ॥ ११३. साहद्द निक्खिवित्ताणं० सिलोगो । साहहु अण्णम्मि भायणे छोणं । एत्थ य फासुयं अफासुए साहरति चउभंगो । तत्थ जं फासुयं फासुए साहरति तं सुक्खं सुक्खे साहरति एत्थ वि चउभंगो । भंगाण | ॥१७॥ ३० पिंडनिजुत्तीए विसेसत्थो [गा० ५६३-६८]। निक्खिवित्ता ठवेत्ता छसु काएसु सचित्तं अमिलायपुप्फाति
१°मकरिं खं २-३-४ शु० । मकरं जे० ॥ २ घट्टियाणि य खं १-२-३-४ जे० शु०॥ ३°पणुल्लि खं २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org