________________
घट्टेऊण तहेव समणहाए तेणेव प्रकारेण सचित्तसंघट्टणाइणा इध समणट्ठाए उदगं संपणोल्लिया विच्छड्वेत्ता [दलेति] "तारिसं परिवज्जए" ति अणुवत्तति ॥ ३१ ॥ साहरण-निक्खिवण-पणोल्लणाणि भणिताणि । सव्वपगारं संघट्टणातीध भण्णति११४. आगाहइत्ता चलइत्ता आहरे पाण-भोयणं ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३२ ॥ ११४. आगाहइत्ता सिलोगो । आगाहणं अभिणवछड्डियस्स पाएण विमद्दणं आउक्कायस्स । चलणं अणंतर-परंपरगतस्स केणति सरीरावयवेण। देतियं पडियायिक्खे ण मे कप्पति तारिसं, एतेसिं पदाणं पुव्वभणितो अत्थो ॥ ३२ ॥ आउक्कायस्स आगाहणा-चलणाति निवारियं । हत्थ-मत्तगतमिदं विसेसिज्जति
११५. पुरेकम्मकतेण हत्थेण दैव्वीए भायणेण वा ।
देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३३ ॥ ११५. पुरेकम्मकतेण० सिलोगो । पुरेकम्मं जं साधुनिमित्तं धोवणं हत्थादीणं हत्थो सरीरावयवो। दव्वी वंजणादिआघट्टण-उद्धरणगं कंस-वंसादिभायणं । एतेसिं अण्णयरेण पुरेकम्मकतेण देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३३ ॥
आउक्कायविराहणपरिहरणप्पगारो भणितो । इदमवि तस्स परिहरणे प्रकारान्तरं, तं जहा
१ ओगाहइत्ता हाटी० ॥ २ हयित्ता चलयित्ता खं ३ वृद्ध । हएत्ता चलएत्ता ख २॥ ३ पुरेकम्मेण ह | अचू० वृद्ध० विना ॥ ४ दविए खं १-२-४ ॥ ५°याइक्खे अचू० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org