SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ णिज्जु तिचु ११६. उदओल्लेण हत्थेण दवीए भायणेण वा । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३४ ॥ ११६. उदओल्लेण० सिलोगो । उदओलं जं णं साधु पुरतो काउं कतं उदगद्दत्तणेण गलति । पच्छद्धं पंचम पिंडेसण ज्झयणं | पढमो णिजुयं दसका उद्देसो लियसत्तं तहेव ॥ ३४॥ ॥१०८॥ ११७. सेसिणिद्धेण हत्थेण दव्वीए भायणेण वा । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३५ ॥ ११७. ससिणिद्धेण० सिलोगो । ससिणिद्धं जं उदगेण किंचि णिद्धं, ण पुण गलति ॥ ३५ ॥ ११८. ससरक्खेण हत्थेण दवीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३६ ॥ १११६ गाथातः १३२ पर्यन्तगाथास्थाने जे. प्रति बिहाय सर्वास्खपि सूत्रप्रतिषु एतत् सङ्ग्रहणीगाथायुगलं दृश्यतेएवं-उदओल्ले ससिणिद्धे ससरक्खे मट्टिया ऊसे । हरियाले हिंगुलुए मणोसिला अंजणे लोणे॥ गेरुय वणिय सेडिय सोरट्ठिय पिट्ठ कुकुसकए य । उक्कट्ठमसंसढे संसट्टे चेव बोद्धव्वे ॥ किञ्च-अगस्त्यसिंहपादवद् वृद्धविवरणकृताऽपि स्वव्याख्यायां साक्षाद् गाथा एवं व्याख्याता निर्दिष्टाश्च सन्ति । तथा हि "एवम्-उदउल्ले० सिलोगो। उदउल्लं नाम जलतितं उदउल्लं । सेसं कण्ठं ॥ एवम्-[ससणिद्धे० सिलोगो।] ससणिद्धं नाम जं न गलइ । सेसं कंठं ॥ ससरक्खेण [सिलोगो] । ससरक्खं नाम पंसु-रजगुंडियं । सेसं कंठं ॥ मट्टियाकए [सिलोगो]। मट्टिया चिक्खल्लो । सेसं कंठं ॥ एतेग पगारेण सव्वत्थ भाणियब्वं-ऊसो णाम पंसुखारो । हरियाल-हिंगुल-मणोसिला-अंजणाणि पुढविभेदा।” इत्यादि वृद्धविवरणे । श्रीहरिभद्रपादैः पुनरुपर्युल्लिखिते सङ्ग्रहणीगाथे एव व्याख्याते स्तः ॥ २ ससणिद्धेण खं २३-४ वृद्ध०॥ 2॥१०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy