________________
णिज्जु
तिचु
११६. उदओल्लेण हत्थेण दवीए भायणेण वा ।
देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३४ ॥ ११६. उदओल्लेण० सिलोगो । उदओलं जं णं साधु पुरतो काउं कतं उदगद्दत्तणेण गलति । पच्छद्धं
पंचम पिंडेसण
ज्झयणं | पढमो
णिजुयं दसका
उद्देसो
लियसत्तं
तहेव ॥ ३४॥
॥१०८॥
११७. सेसिणिद्धेण हत्थेण दव्वीए भायणेण वा ।
देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३५ ॥ ११७. ससिणिद्धेण० सिलोगो । ससिणिद्धं जं उदगेण किंचि णिद्धं, ण पुण गलति ॥ ३५ ॥ ११८. ससरक्खेण हत्थेण दवीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३६ ॥ १११६ गाथातः १३२ पर्यन्तगाथास्थाने जे. प्रति बिहाय सर्वास्खपि सूत्रप्रतिषु एतत् सङ्ग्रहणीगाथायुगलं दृश्यतेएवं-उदओल्ले ससिणिद्धे ससरक्खे मट्टिया ऊसे । हरियाले हिंगुलुए मणोसिला अंजणे लोणे॥ गेरुय वणिय सेडिय सोरट्ठिय पिट्ठ कुकुसकए य । उक्कट्ठमसंसढे संसट्टे चेव बोद्धव्वे ॥ किञ्च-अगस्त्यसिंहपादवद् वृद्धविवरणकृताऽपि स्वव्याख्यायां साक्षाद् गाथा एवं व्याख्याता निर्दिष्टाश्च सन्ति । तथा हि
"एवम्-उदउल्ले० सिलोगो। उदउल्लं नाम जलतितं उदउल्लं । सेसं कण्ठं ॥ एवम्-[ससणिद्धे० सिलोगो।] ससणिद्धं नाम जं न गलइ । सेसं कंठं ॥ ससरक्खेण [सिलोगो] । ससरक्खं नाम पंसु-रजगुंडियं । सेसं कंठं ॥ मट्टियाकए [सिलोगो]। मट्टिया चिक्खल्लो । सेसं कंठं ॥ एतेग पगारेण सव्वत्थ भाणियब्वं-ऊसो णाम पंसुखारो । हरियाल-हिंगुल-मणोसिला-अंजणाणि पुढविभेदा।” इत्यादि वृद्धविवरणे । श्रीहरिभद्रपादैः पुनरुपर्युल्लिखिते सङ्ग्रहणीगाथे एव व्याख्याते स्तः ॥ २ ससणिद्धेण खं २३-४ वृद्ध०॥
2॥१०८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org