SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ->०९ [पंचमं पिंडेसणज्झयणं] [ पढमो उद्देसओ] धम्मे धितिमतो विदितायार-धम्मपण्णत्तिसमारोपितमहब्बतमूलगुणस्स तदणंतरमुत्तरगुणोवदेसारुहस्स पढमो उत्तरगुणो उवदिस्सति पिंडेसणा । भणितं च पिंडस्स जा विसोही० [व्यव० भा० उ० १ गा० २८९] गाहा । | अहवा अयमभिसंबंधो-धम्मपण्णत्तिअज्झयणउवसंधरणमुपदिटुं “परीसहे जिणंतस्स.” [ सूत्रगा. ८.], ते य परीसहा भिक्खायरियाए विसेसेण समुदिजंति, तदधियासणनिमित्तं महव्वतभरहारिसरीरसंधारणत्थं च पिंडो एसियव्वो त्तिपिंडेसणज्झयणमागतं । तस्स चत्तारि अणुओगद्दारा जहा आवस्सए।नामनिप्फण्णो से भण्णइ णामं ठवणापिंडो दब्वे भावे य होति णातव्यो। गुल-ओदणाइ दव्वे भावे कोहादिया चउरो ॥१॥ १४५ ॥ णाम ठवणा० गाहा ॥१॥१४५॥ नामनिप्फण्णे पिंडनिजत्ती सव्वा । सो पुण पिंडनिजत्तिवित्थारो णवहिं कोडीहिं समोयरति, तं०-ण हणति ण हणावेति हणत नाणुजाणति ३ ण पयति ३ण किणति ३॥ तत्थ निज्जुत्तिगाहा कोडीकरणं दुविहं उग्गमकोडी विसोधिकोडी य । उग्गमकोडी छकं विसोधिकोडी भवे सेसा ॥२॥१४६॥ १ उपसंहरणम् ॥ २ नवसु कोटिषु । अत्र सप्तम्यर्थे तृतीया ॥ ३ यतरि, तं० मूलादर्शे ॥ ४ श्रीहरिभद्रपादैरियं गाथा भाष्यगाथात्वेन निर्दिष्टाऽस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy