________________
->०९
[पंचमं पिंडेसणज्झयणं]
[ पढमो उद्देसओ] धम्मे धितिमतो विदितायार-धम्मपण्णत्तिसमारोपितमहब्बतमूलगुणस्स तदणंतरमुत्तरगुणोवदेसारुहस्स पढमो उत्तरगुणो उवदिस्सति पिंडेसणा । भणितं च पिंडस्स जा विसोही० [व्यव० भा० उ० १ गा० २८९] गाहा । | अहवा अयमभिसंबंधो-धम्मपण्णत्तिअज्झयणउवसंधरणमुपदिटुं “परीसहे जिणंतस्स.” [ सूत्रगा. ८.], ते य परीसहा भिक्खायरियाए विसेसेण समुदिजंति, तदधियासणनिमित्तं महव्वतभरहारिसरीरसंधारणत्थं च पिंडो एसियव्वो त्तिपिंडेसणज्झयणमागतं । तस्स चत्तारि अणुओगद्दारा जहा आवस्सए।नामनिप्फण्णो से भण्णइ
णामं ठवणापिंडो दब्वे भावे य होति णातव्यो।
गुल-ओदणाइ दव्वे भावे कोहादिया चउरो ॥१॥ १४५ ॥ णाम ठवणा० गाहा ॥१॥१४५॥ नामनिप्फण्णे पिंडनिजत्ती सव्वा । सो पुण पिंडनिजत्तिवित्थारो णवहिं कोडीहिं समोयरति, तं०-ण हणति ण हणावेति हणत नाणुजाणति ३ ण पयति ३ण किणति ३॥ तत्थ निज्जुत्तिगाहा
कोडीकरणं दुविहं उग्गमकोडी विसोधिकोडी य ।
उग्गमकोडी छकं विसोधिकोडी भवे सेसा ॥२॥१४६॥ १ उपसंहरणम् ॥ २ नवसु कोटिषु । अत्र सप्तम्यर्थे तृतीया ॥ ३ यतरि, तं० मूलादर्शे ॥ ४ श्रीहरिभद्रपादैरियं गाथा भाष्यगाथात्वेन निर्दिष्टाऽस्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org