________________
-
चउत्थं
-
------
८२. इच्चेयं० सिलोगो। इतिसद्दो प्रकारे । एयमिति अणंतरुद्दिट्ठ पञ्चक्खीकरेति, एवमणेगप्रकारं दरि-12 तिचु.. १५ सितं एतं छज्जीवणियं प्रति इति वाक्यशेषः, सम्मट्टिी सदा सव्वकालं जते जतेजा, अहवा जैते णिततप्पा १५
छज्जीवणिजुयं दुलभं भवसतेसु लभित्तु प्राप्य समणभावं सामण्णं असमणपातोग्गेणं कम्मुणा ण विराहेजा। अहवा
णियदसकालभित्तु सामण्णं कम्मुणा छज्जीवणियजीवोवरोहकारकेण "ण विराहेज्जासि” मज्झिमपुरिसेण
ज्झयणं लियसुतं
उत्तवपदेसो, एवं सोम्म ! ण विगणीया छक्कातो । इतिसद्दो परिसमत्तिविसते । बेमीति पारम्पर्यमाह ॥५१॥ णता॥९७॥ णातम्मि गेण्हितो० गाहा । सवेसि पि णताणं० गाहा । दो वि पुव्वभणितातो ॥
जीवा १ ऽजीवाहिगमो २ चरित्त ३ जयणो ४ वदेस ५ फललामा ६। पढम चिय उद्दिट्ठा छजीवणियापहाणत्था ॥१॥
॥ छज्जीवणियाए चुण्णी समत्ता॥४॥
-
--
*TORRRRRRRE-------
॥९७॥
१'यतः' नियतात्मा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org