________________
८१. तवो-गुणपहाणस्स० सुत्तं । तवो बारसविहो, गुणा णाण-दंसण-चरित्ताणि, तवो गुणा य पहाणा जस्स सो तव-गुणप्पहाणो तस्स । उज्जुमति० उज्जुया मती उज्जुमती-अमाती, खंति-अकोहणो, उज्जुमतीसमाणजातियसंसद्दणेण अरागी, खमाए अदोसो, संजमे सत्तरसविहे रतो संजमरतो तस्स । परीसहे बावीसं जिणंतस्स । जहुद्दिद्वगुणस्स सुलभिता सोग्गती तारिसगस्स ॥५०॥ छज्जीवणियज्झयणएगद्विताणि, तं०
जीवा-ऽजीवाभिगमो आयारो चेव धम्मपण्णत्ती। तत्तो चरित्तधम्मो चरणे धम्मे य एगट्ठा ॥ ३०॥ १४४ ॥
॥ छज्जीवणियाणिज्जुत्ती सम्मत्ता॥ जीवा-ऽजीवाहिगमो० गाहा सिद्धा ॥ ३०॥ १४४॥ चउत्थं छज्जीवणियअज्झयणमुपदिहूँ । उपसंहरणत्थं भण्णति८२. इच्चेयं छज्जीवणियं सम्मदिट्ठी सदा जते । दुलभं लभित्तु सामण्णं कम्मुणा ण विरोहेज्जा ॥ ५१ ॥ त्ति बेमि ॥
॥ छज्जीवणिया सम्मत्ता॥
१ एतत्सूत्रगाथानन्तरं चूर्णिद्वये हारिभदीवृत्ती सुमतिसाधुवृत्तावपि चाव्याख्याता एका सूत्रगाथा सर्वेष्वपि सूत्रादर्शष्वधिका उपलभ्यते
पच्छा वि ते पयाया खिप्पं गच्छंति अमरभवणाई । जेसि पिओ तवो संजमो य खंती य बंभचेरं च ॥ द.का०२५माखं १-२-३-४ जे० शु०॥ २विराहेज्जासि ॥ त्ति खं १-२-३-४ जे० शु० वृद्ध० अचूपा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.