________________
**
चउत्थं
*
छज्जीव
पणिय
| झयणं
णिज्जु-१८ ७९. जदा कम्मं० सिलोगो । पुन्वद्धमुक्तं । पच्छद्धं । शान्तानलवदेतस्याणियत्तणत्थं पच्छद्धं । तता तिचु. लोगमत्थगे लोगसिरसि ठितो सिद्धो कतत्थो [सासतो] सव्वकालं तहा भवति ॥ ४८ ॥ णिजुयं
| छट्ठो अधिकारो धम्मफलं भणितं । जीवा-ऽजीवपरिणाणमुत्तरुत्तरफललाभेण णाधि मोक्खपज्जवसाणमुवदिहूँ। दसका
तं किं नियमेण संभवति ? अह कोति विसेसो अस्थि ? त्ति भण्णति-परिणाणेण वि अपमादनिमित्तंलियसुत्तं
८०. सुहसीलगस्स समणस्स सौताकुलगस्स निकामसौइस्स । ॥९६॥
उच्छोलणापैहोतिस्स दुलभा सुग्गती तारिसगस्स ॥ ४९ ॥ ८०. सुहसील० सुत्तं । सुहं-प्रतीतं तं सीलेति-अणुढेति सुहसीले । केति पढंति "सुहसातगस्स" | तदा सुखं स्वादयति-चक्खति । समणस्सेति साहिक्खेवमिदं । साताकुलगस्स तेणेव सुहेण आउलस्स, IT आउलो-अणेक्कग्गो। जदा सुहसीलगस्स तदा साताकुलएण विसेसो-एगो सुहं कयाति अणुसीलेति, साताकुलो पुण
सदा तदभिज्झाणो। निकामसाइस्स सुपच्छण्णे मउए सुइतुं सीलमस्स निकामसाती । उच्छोलणापहोती २५. पभूतेण अजयणाए धोवति । एवंगुणस्स दुलभा सुग्गती ॥४९॥ कारस
८१. तवोगुणपहाणस्स उज्जुमति-खंति-संजमरतस्स ।
परीसहे जिणंतस्स सुलभिता सोग्गति तारिसगस्स ॥ ५० ॥
-*-*-*-*-*-*-*-*c
-
**
-*-
॥९६॥
१सुहसायगस्स खं १-२-३-४ जे० शु० वृद्ध हाटी• अचूपा०॥ २सायाउलग अचू० विना ॥ ३°सायस्स वृद्ध०॥ ४°पहोविस्स खं १-३ वृद्ध० हाटी। पहोयस्स खं ४॥ ५ सोगइ खं २-३ जे सोग्गइ खं १-४ शु० ॥ ६ सुयछिण्णे मूलादर्श ॥ ७ सुलभा सो खं १-३ जे० वृद्ध । सुलहा सो खं १-४ शु०॥ ८ सोगइ खं २-३ जे०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org