________________
७६. जदा सवत्तगं णाणं दंसणं चाभिर्गच्छति ।
Jain Education International
तदा लोगमलोगं चैं जिणो जाणति केवली ॥ ४५ ॥
७६. जदा स० सिलोगो । पुव्वद्धं भणितं । तदा लोग मलोगं तस्सायं विसतो लोगा- लोगविण्णाणं ॥४५॥ सो विदियोगा- लोगो किमारभते ? भण्णति
७७. जता लोगमलोगं चें जिणो जाणति केवली ।
तदा जोगे निरंभित्ता सेलेसिं पडिवज्जति ॥ ४६ ॥
७७. जता लो॰ सिलोगो । पुव्वद्धं भणितं । तदा जोगे निरंभित्ता भवधारणिज्जकम्मविसारणत्थं | सीलस्स ईसति - वसयति सेलेसिं० ॥ ४६ ॥ तदनंतरं -
७८. जदा जोगे निरंभित्ता सेलेसिं पडिवज्जति ।
तदा कम्मं खवित्ताणं सिद्धिं गच्छति णीरतो ॥ ४७ ॥
७८. जदा जोगे० सिलोगो । ततो सेलेसिप्पभावेण तदा कम्मं भवधारणिज्जं कम्मं सेसं खवित्ताणं सिद्धिं गच्छति णीरतो निक्कम्ममलो ॥ ४७ ॥ तदणंतरमिदमस्स संभवति
७९. जदा कम्मं खवित्ताणं सिद्धिं गच्छति णीरतो ।
-
तता लोगमत्थगत्थो सिद्धो भवति सासतो ॥ ४८ ॥
१ सव्वत्थगं वृद्ध० ॥ २ गच्छइ खं १-३-४ । गच्छई खं २ जे० शु० ॥ ३-४ च दो वि एते वियाणइ वृद्ध० ॥
For Private & Personal Use Only
www.jainelibrary.org