SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ७६. जदा सवत्तगं णाणं दंसणं चाभिर्गच्छति । Jain Education International तदा लोगमलोगं चैं जिणो जाणति केवली ॥ ४५ ॥ ७६. जदा स० सिलोगो । पुव्वद्धं भणितं । तदा लोग मलोगं तस्सायं विसतो लोगा- लोगविण्णाणं ॥४५॥ सो विदियोगा- लोगो किमारभते ? भण्णति ७७. जता लोगमलोगं चें जिणो जाणति केवली । तदा जोगे निरंभित्ता सेलेसिं पडिवज्जति ॥ ४६ ॥ ७७. जता लो॰ सिलोगो । पुव्वद्धं भणितं । तदा जोगे निरंभित्ता भवधारणिज्जकम्मविसारणत्थं | सीलस्स ईसति - वसयति सेलेसिं० ॥ ४६ ॥ तदनंतरं - ७८. जदा जोगे निरंभित्ता सेलेसिं पडिवज्जति । तदा कम्मं खवित्ताणं सिद्धिं गच्छति णीरतो ॥ ४७ ॥ ७८. जदा जोगे० सिलोगो । ततो सेलेसिप्पभावेण तदा कम्मं भवधारणिज्जं कम्मं सेसं खवित्ताणं सिद्धिं गच्छति णीरतो निक्कम्ममलो ॥ ४७ ॥ तदणंतरमिदमस्स संभवति ७९. जदा कम्मं खवित्ताणं सिद्धिं गच्छति णीरतो । - तता लोगमत्थगत्थो सिद्धो भवति सासतो ॥ ४८ ॥ १ सव्वत्थगं वृद्ध० ॥ २ गच्छइ खं १-३-४ । गच्छई खं २ जे० शु० ॥ ३-४ च दो वि एते वियाणइ वृद्ध० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy