________________
णिञ्ज
चउत्थं छजीव
णिय
णिजुयं दसकालियसुत्तं
ज्झयणं
॥९५॥
तदा संवरमुक्कट्ठ धम्म फासे अणुत्तरं ॥ ४२ ॥ ७३. जदा मुंडे भवित्तेति पुव्वद्धमणंतरं चेट्ठाभावणत्थं पडिउच्चारितं । तदा संवरं संवरो-पाणातिवातादीण आसवाण निवारणं, स एव संवरो उक्कट्ठो धम्मो तं फासे ति । सो य अणुत्तरो, ण तातो अण्णो उत्तरतरो। अधवा संवरेण उक्करिसियं धम्ममणुत्तरं "पासे” ति उक्किट्ठाणंतरं विसेसो उक्किट्ठो, जंणं देसविरती अणुत्तरो कुतित्थियधम्मेहिंतो पहाणो ॥ ४२ ॥ अतो उत्तरमपि
७४. जदा संवरमुक्कटुं धम्म फोसे अणुत्तरं ।
तदा धुणति कम्मरयं अबोहिकलुसं कडं ॥ ४३ ॥ ७४. जदा संवर० सिलोगो । तदा धुणति कम्मरयं, धुणति विद्धंसयति कम्ममेव रतो कम्मरतो । अबोहिकलुसं कडं अबोही-अण्णाणं, अबोहीकलुसेण कडं अबोहिणा वा कलुसं कतं ॥४३॥ अणंतरक्रियोपन्यासार्थं गतमपि पुव्वद्धमुच्चारिजति७५. जदा धुणति कम्मरयं अबोहिकलुसं कडं ।
तदा संवत्तगं णाणं दंसणं चाभिगच्छति ॥ ४४ ॥ ७५. जदा धुणति० सिलोगो। तदा सवत्तगं णाणं सव्वत्थ गच्छती सबत्तगं केवलनाणं केवलदंसणं च ॥४४॥ नाणुप्पत्तिसमणंतरभावी अत्थो विभाविज्जति
१-२ पासे अचूपा० ॥ ३ सव्वत्थगं वृद्ध० ॥ ४ गच्छइ खं १-३-४ । गच्छई खं २ जे० शु०॥
९५॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org