SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ वमा ।जे दिव्वा दिवि भवा दिव्वा, मणूसेसु [भवा] माणुसा। ओरालियसारिस्सेण माणुसाभिधाणेण तिरिया वि भणिया भवति । अहवा जो दिव्व-माणसे परिजाणति तस्स तिरिएसु किं गहणं १ । जे य माणुसा इति चकारेण वा भणितमिदं ॥ ३९ ॥ तदणंतरं पुण किं ? अतो भण्णति ७१. जता णिविंदती भोगे जे दिव्वे जे य माणुसे । तदा जहती संजोगं सब्भितर - बाहिरं ॥ ४० ॥ ७१. जता णिविंदती० सिलोगो । पुव्वद्धं भणितं । तदा जहती सं० सिलोगद्धं । परिचयति सभितरबाहिरं अभितरो कोहादि बाहिरो सुवण्णादि ॥ ४० ॥ संजोगपरिचागाणंतरं पडिपत्तिरुपदिस्सति___७२. जता जहती संजोगं सब्भितर-बाहिरं । तदा मुंडे भवित्ता णं पेव्वाति अणगारियं ॥ ४१ ॥ ___७२. [जता जहती० सिलोगो । पुव्वद्धं भणितं । ] तदा मुंडे भवित्ता णं तस्सि काले मुंडे | इंदियविसय केसावणयणेण मुंडो भवित्ताणं पव्वाति अणगारियं प्रव्रजति प्रपद्यते अगारं-घरं तं जस्स नत्थि सो अणगारो तस्स भावो अणगारिता तं पवजति ॥ ४१॥ तदणंतरं क्रिया भण्णति ७३. जदा मुंडे भवित्ता णं पैव्वाति अणगारियं । १ औदारिकसादृश्येन ॥ २ निविदए ख २-३ जे० शु० वृद्ध० । निविदई खं १-४॥ ३-४ चयइ सं° अचू० वृद्ध० | विना ॥५-६ पव्वइए अ° खं १ जे० शु०। पव्वपई अ° खं२। पधए अखं ४ । पव्ययइ अखं ३ हाटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy