________________
चउत्थं
णिज्जुतिचु
ण्णिजयं दसकालियसुत्तं
छजीवणियज्झयणं
॥९४॥
६८. जता जीवे अजीवे. सिलोगो। जदा जम्मि काले । जीवा जीवा भणिता । ते जदा दो वि अणेगभेदभिण्णा अवि दो रासी एते इति जीवाऽजीवाधिगमभणिता, विसेसेण जाणति विजाणति, तदा गतिं बहुविहं [सजीवाण, गति णरगादितं अणेगभेदं जाणति, अहवा गतिः-प्राप्तिः तं बहुविहं ॥३७॥ इदमिदाणि पुव्वुत्तरभावकरण-कजफलसंबंधोवदरिसणत्थं भण्णति६९. जता गतिं बहुविहं सबजीवाण जाणति ।
तदा पुण्णं च पावं च बंधं मोक्खं पि जाणति ॥ ३८ ॥ ६९. जता गतिं बहुविह. पुबद्धं भणितमेव । पडिउदिसति-तदा पुण्णं च० तेसिमेव जीवाणं आउ-बल-विभव-सुखातिसूतितं पुण्णं च पावं च अट्ठविहकम्मणिगलबंधण-मोक्खमवि ॥ ३८॥ पूर्ववदयमपि संबंधो७०. जदा पुण्णं च पावं च बंधं मोक्खं पि जाणति ।
तदा णिविंदती भोगे जे दिव्वे जे य माणुसे ॥ ३९ ॥ ७०. जदा पुण्णं० गाहा । पुव्वद्धं भणितं । तदा णिविंदती भोगे जे दिवे जे य माणुसे, | भुजंतीति भोगा ते णिविंदति णिच्छितं विंदति-विजाणति, जहा एते वड्डकिलेसेहि उप्पादिया वि किंपागफलो
||९४॥
१ नरकादिकाम् ॥ २°क्खं च जा अचू० विना ॥ ३°क्खं च जा अचू० विना ॥ ४ निविंदर खं २-३ जे० शु० | वृद्ध० । निविदई खं १-४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org