SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चउत्थं णिज्जुतिचु ण्णिजयं दसकालियसुत्तं छजीवणियज्झयणं ॥९४॥ ६८. जता जीवे अजीवे. सिलोगो। जदा जम्मि काले । जीवा जीवा भणिता । ते जदा दो वि अणेगभेदभिण्णा अवि दो रासी एते इति जीवाऽजीवाधिगमभणिता, विसेसेण जाणति विजाणति, तदा गतिं बहुविहं [सजीवाण, गति णरगादितं अणेगभेदं जाणति, अहवा गतिः-प्राप्तिः तं बहुविहं ॥३७॥ इदमिदाणि पुव्वुत्तरभावकरण-कजफलसंबंधोवदरिसणत्थं भण्णति६९. जता गतिं बहुविहं सबजीवाण जाणति । तदा पुण्णं च पावं च बंधं मोक्खं पि जाणति ॥ ३८ ॥ ६९. जता गतिं बहुविह. पुबद्धं भणितमेव । पडिउदिसति-तदा पुण्णं च० तेसिमेव जीवाणं आउ-बल-विभव-सुखातिसूतितं पुण्णं च पावं च अट्ठविहकम्मणिगलबंधण-मोक्खमवि ॥ ३८॥ पूर्ववदयमपि संबंधो७०. जदा पुण्णं च पावं च बंधं मोक्खं पि जाणति । तदा णिविंदती भोगे जे दिव्वे जे य माणुसे ॥ ३९ ॥ ७०. जदा पुण्णं० गाहा । पुव्वद्धं भणितं । तदा णिविंदती भोगे जे दिवे जे य माणुसे, | भुजंतीति भोगा ते णिविंदति णिच्छितं विंदति-विजाणति, जहा एते वड्डकिलेसेहि उप्पादिया वि किंपागफलो ||९४॥ १ नरकादिकाम् ॥ २°क्खं च जा अचू० विना ॥ ३°क्खं च जा अचू० विना ॥ ४ निविंदर खं २-३ जे० शु० | वृद्ध० । निविदई खं १-४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy