SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ छजीवणियज्झयण भण्णति-सव्वसंजते सव्वसद्दो अपरिसेसवादी, सव्वसंजता नाणपुव्वं चरित्तधम्म पडिवालेंति । अयमेव विसेसो तिचु- नियमिज्जति–अण्णाणी किं करिस्सति ? किं वा णाहिति छेद-पावगं ?, अण्णाणी जीवो जीववि- ण्णिजुयं णाणविरहितो सो किं काहिति ? किंसद्दो खेववाती, किं विण्णाणं विणा करिस्सति?। किं वा णाहिति, वादसका- सद्दो समुच्चये, णाहिति जाणिहिति छेदं जं सुगतिगमणलक्खातो चिट्ठति, पावकं तब्विवरीतं । निदरिसणंलियसुत्तं २० जहा अंधो महानगरदाहे पलित्तमेव विसमं वा पविसति, एवं छेद-पावगमजाणंतो संसारमेवाणुपडति ॥ ३३॥ इंदितातीतविण्णाणविरहिताण परोवदेसप्पहाणतं नाणस्स दरिसंतेहि भण्णति॥९३॥ ६५. सोच्चा जाणति कल्लाणं सोच्चा जाणति पावकं । उभयं पि जाणति सोच्चा जं छेदं तं समायरे ॥ ३४॥ ६५. सोचा जाणति। गणहरा तित्थगरातो, सेसो गुरुपरंपरेण सुणेऊणं । किं १ जाणति, कल्लाणं २५ कलं-आरोग्गं तं आणेइ कल्लाणं संसारातो विमोक्खणं, सो य धम्मो । पावकं अकल्लाणं । उभयं एतदेव कल्लाण-पावगं । परोप्परवितारेण सुवितारितगुण-दोसो जं छेदं तं समायरे सुगतिगमणअचुक्कलक्खं जं छेदं | तमेव समेच आयरियव्वं ॥३४॥ 'सुपरिच्छितग्गाहिणा होतव्वं ति निरूविज्जति ६६. जो जीवे वि ण याणति अज्जीवे वि ण याणति । जीवा-ऽजीवे अजाणंतो कह सो णाहिति संजमं ॥ ३५॥ ॥९३॥ १जाणए खं ४ ॥ २“उभयं नामा कहाणं पावयं च दो वि सोचा जाणइ । केह पुण आयरिया कहाण-पावयं च देसविरयस्स | पावयं इच्छंति तमवि सोऊग जाणति" इति वृद्धविवरणे॥३परस्परविचारेण सुविचारितगुण-दोषः ॥ ४याणाहशु०॥ ५अजीवे | अचू० विना ॥ ६ कहं से वृद्ध० ॥ ७नाही उ संजमं खं २ शु० । नाही संजमं खं १-३ जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy