________________
६६. जो जीवे वि ण याणति. सिलोगो। जो इति उद्देसवयणं । जीवंतीति जीवा आउप्पाणा धरेंति, ते सरीर-संठाण-संघयण-द्विति-पजत्तिविसेसादीहिं जो ण जाणति, अज्जीवे विरूव-रसादिप्पभवपरिणामेहिं ण जाणति। सो एवं जीवा-जीवविसेसे अजाणतो कह केण प्रकारेण णाहिति सत्तरसविहं संजमं ॥३५॥ एतस्स चेव अत्थस्स पडिसमाणणं कजति
६७. जो जीवे वि विताणति अजीवे वि विताणेति ।
___ जीवा-ज्जीवे वियाणंतो सो हु णोहिति संजमं ॥ ३६॥ ६७. जो जीवे वि विताणति सिलोगो। जो इति उद्देसस्स उपरि णिदेसो भविस्सति । जीवा भणिता । ते जो पुव्वभणितेहिं विसेसेहिं विविहं जाणति विजाणति, तहाऽजीवे वि, अपिसद्दो संभावणे, सो| संजमथिरत्ते संभाविज्जति । जीवा-जीवे वियाणंतो सो हुणाहिति [संजमं], पडिणिदेसवयणं । हुसद्दो अवधारणे, णाहिति जाणिहिति सबपज्जाएहिं । कहं ? छेदं कूडगं च जाणतो कूडगपरिहरणेण छेदस्स उपादाणं १० करेति, जीवगतमुपैरोहकतमसंजमं परिहरंतो अज्जीवाण वि मज-मसादीण परिहरणेण संजमाणुपालणं करेति । जीवे नाऊण वहं परिहरमाणो ण वड्डयति वेरं, वेरविकारविरहितो पावति निरुवद्दवं थाणं ॥ ३६ ॥ उवदेसो गतो । जीवाजीवाहिगम-चरित्त-जयणोवदेसप्पैताससफलतापडिवादणत्थं भण्णति६८. जता जीवे अजीवे य दो वि एते विजाणति ।
तदा गतिं बहुविहं सव्वजीवाण जाणति ॥ ३७ ॥ १वियाणइ खं १-३-४ जे० । वियाणाइ शु०॥ २ वियाणई अचू० विना ॥ ३नाही संजमं खं १-२ जे० । नाही उ संजमं शु०॥ ४ उपरोधः विराधना, हिंसेति यावत् ॥ ५ प्रयाससफलताप्रतिपादनार्थम् ॥ ६जीवमजीवे खं १-३-४ शु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org