________________
६३. सबभूतऽप्पभूतस्स सम्मं भूताणि पासतो।
पिहितासवस्स दंतस्स पावं कम्मं ण बझति ॥ ३२ ॥ ६३. सव्वभूतऽप्पभूतस्स० सिलोगो । सबभूता सव्वजीवा तेसु सव्वभूतेसु अप्पभूतस्स जहा अप्पाणं तहा सव्वजीवे पासति, 'जह मम दुक्खं अणिहूँ एवं सव्वसत्ताणं' ति जाणिऊण ण हिंसति, एवं सम्मं दिवाणि भूताणि भवंति तस्स । पिहितासवस्स ठइताणि पाणवहादीणि आसवदाराणि जस्स तस्स | पिहितासवस्स । दंतस्स दंतो इंदिएहिं णोइंदिएहि य । इंदियदमो सोइंदियपयारणिरोधो वा सदातिराग-दोसणिग्गहो वा, एवं सेसेसु वि । णोइंदियदमो कोहोदयणिरोहो वा उदयप्पत्तस्स विफलीकरणं वा, एवं जाव लोभो । | तहा अकुसलमणणिरोहो वा कुसलमणउदीरणं वा, एवं वाया कातो य । तस्स इंदिय-णोइंदियदंतस्स पावं कम्म ण बज्झति, पुव्वबद्धं च तवसा खीयति ॥ ३२॥
चोदगो भणति-“दंतस्स पावं कम्मं ण बज्झति" त्ति चरित्तपाहणं । गुरुराह-णाणपुवता चरणस्स | पहाणत त्ति भण्णति
६४. पढमं नाणं ततो दता एवं चिट्ठति सव्वसंजते ।
अण्णाणी किं करिस्सति ? किं वा णाहिति छेद पावगं ? ॥ ३३ ॥ ६४. पढमं नाणं० सिलोगो । पढमं जीवा-ऽजीवाहिगमो, ततो जीवेसु देता। एवं चिट्ठति एवंसद्दो काराभिधाती, एतेण जीवादिविण्णाणप्पगारेण चिट्ठति अवाणं करेति । सेसाण वि एवंधम्मतापरूवणत्य
१ भूयाई खं १-२-३-४ । भूयाई जे० । भूयाइ शु०॥ २बंधई अचू० विना ॥ ३ किं काहिति वृद्ध । किं काही काख १-२-३-४ जे. शु०॥ ४नाहीइ खं १-२-३-४ । नाही जे.॥ ५ दया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org