SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ वा डंडगंसि वा कंबलंसि वा उंदुयंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अण्णतरंसि वा, तं संजतामेव एकंते अवणेज्जा णो णं संघायमावाएज्जा ॥ २३ ॥ ५४. से भिक्खू वा० । तसकायविकप्पणिद्देसोऽयं-से कीडं वा० । से इति वयणावधारणत्थं । कीड-पयंग-कुंथु-पिवीलियातो पुव्वभणितातो । एतेसिं अण्णयरो जदि होज्जा हत्थंसि वा०, अहवा "हत्थे सिता” यदुक्तं स्यात् । पाद-बाह-उर-सीस-ऊरु-उदर-पात-रयहरण-गोच्छग-डंडग एते सिद्धा। कंबलो सामूली । उर्दुयं जत्थ चिट्ठति तं ठाणं । पीढगं कट्ठमतं छाणमतं वा । फलगं जत्थ सुप्पति || चंपगपट्टादिपेढणं वा । सेजा सव्वंगिका । संथारगो यऽढाइजहत्याततो सचतुरंगुलं हत्थं वित्थिण्णो । अण्ण-| तरवयणेण तोवैग्गहियमणेगागारं भणितं । एतेसु हत्थादिसु कीडादीणं अण्णतरो होज्जा तं संजतामेव जयणाए | जहा ण परिताविज्जति एकंते जत्थ तस्स उवघातो ण भवति तहा अवणेज्जा। णो णं संघायमावाएज्जा | परोप्परं गत्तपीडणं संघातो । एत्थ आदिसहलोपो, संघट्टण-परितावणोद्दवणाणि सूतिजति । आवजणा तं अवत्थं पावणं ॥ २३॥ पुढवितादीणि पडुच्च पाणातिवायवेरमणअणुपालणत्थं जयणा, एस छज्जीवणियाए चउत्थो अधिकारो । उवदेसो, सो य इमो ५५. अजतं चरमाणस्स पाण-भूताणि हिंसतो । ____ बेज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २४ ॥ १पाद-पाह-उद-सीस मूलादर्शे ॥ २“उन्दकं स्थण्डिलम्" इति हारि० वृत्तौ ॥ ३ अर्द्धतृतीयहस्तायतः हस्तातत इति वा ॥४ | औपग्रहिकमनेकाकारम् ॥५ पृथिव्यादीनि ॥६°माणो उपा अचू० विना। एवमग्रेऽपि ॥७°भूयाइं खं १-३ । भूयाई खं २-४ जे०। भूयाइ शु० । एवमप्रेऽपि ॥ ८ हिंसइ खं १-२-३ जे० शु० हाटी० । हिंसए ख ४ । एवमप्रेऽपि ॥९बंधई अचू० विना । एवमग्रेऽपि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy