________________
५७. अजतं आसमाणस्स० । आसमाणो उवेट्ठो सरीरकुरुकुतादि । सेसं तहेव ॥ २६ ॥ अयमवि नियमिज्जति —
५८. अजतं सुतमाणस्स पाण-भूताणि हिंसतो ।
बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २७ ॥
५८. अजतं सुतमाणस्स० । आउंटण-पसारणादिसु पडिलेहण - पमज्जणमकरिंतस्स पकाम- णिकामं रत्तिं दिवा य सुयन्तस्स । सेसं तहेव ॥ २७ ॥ भोयणगतो वि चेट्ठाविसेसो नियमिज्जति
५९. अजतं भुंजमाणस्स पाण-भूताणि हिंसतो |
बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २८ ॥
५९. अजतं भुंजमाणस्स० । सुरुसुरादि काक - सियालभुत्तं एवमादि । सेसं तहेव ॥ २८ ॥ वायानियमणत्थं भणति —
६०. अजतं भासमाणस्स पाण-भूताणि हिंसतो |
बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २९ ॥
६०. अजतं भासमा० सिलोगो । तं पुण सावज्जं वा ढढरमादीहिं वा । सेसं तहेव ॥ २९ ॥ अंतेवासी भणति-छक्कायसमाकुलो लोगो, गमण - थाणा -ऽऽसण - सुवण - भोयण-भासणविरहितस्स णत्थि सरीरधारणमिति सरीरधारणत्थं भगवन् !
१ सुयमाणो उपा° वृद्ध० । सयमाणो उपा खं १-२-३-४ जे० शु० हाटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org