SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ५७. अजतं आसमाणस्स० । आसमाणो उवेट्ठो सरीरकुरुकुतादि । सेसं तहेव ॥ २६ ॥ अयमवि नियमिज्जति — ५८. अजतं सुतमाणस्स पाण-भूताणि हिंसतो । बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २७ ॥ ५८. अजतं सुतमाणस्स० । आउंटण-पसारणादिसु पडिलेहण - पमज्जणमकरिंतस्स पकाम- णिकामं रत्तिं दिवा य सुयन्तस्स । सेसं तहेव ॥ २७ ॥ भोयणगतो वि चेट्ठाविसेसो नियमिज्जति ५९. अजतं भुंजमाणस्स पाण-भूताणि हिंसतो | बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २८ ॥ ५९. अजतं भुंजमाणस्स० । सुरुसुरादि काक - सियालभुत्तं एवमादि । सेसं तहेव ॥ २८ ॥ वायानियमणत्थं भणति — ६०. अजतं भासमाणस्स पाण-भूताणि हिंसतो | बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २९ ॥ ६०. अजतं भासमा० सिलोगो । तं पुण सावज्जं वा ढढरमादीहिं वा । सेसं तहेव ॥ २९ ॥ अंतेवासी भणति-छक्कायसमाकुलो लोगो, गमण - थाणा -ऽऽसण - सुवण - भोयण-भासणविरहितस्स णत्थि सरीरधारणमिति सरीरधारणत्थं भगवन् ! १ सुयमाणो उपा° वृद्ध० । सयमाणो उपा खं १-२-३-४ जे० शु० हाटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy