SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ णिजुचिचु ण्णिजयं दसकालियसुत्तं ॥ ९१ ॥ ५५. अजतं चरमाणस्स • सिलोगो । अजयं अपयत्तेणं चरमाणस्स गच्छमाणस्स, रियासमितिविरहितो सत्तोपघातमातोवघातं वा करेज्जा । पाणाणि चैव भूताणि पाणभूताणि, अहवा पाणा तसा, भूता थावरा, अहवा फुडऊसास- नीसासा पाणा, सेसा भूता, ताणि हिंसेतो मारेमाणस्स । तस्सेवंभूतस्स बज्झति पावगं कम्मं, बज्झति एक्क्को जीवपदेसो अट्ठहिं कम्मपगडीहि आवेढिज्जति, पावगं कम्मं अस्सायवेयणिज्जाति । अजयणातो हिंसा, ततो पावोवचतो, तस्स फलं तं से होति कडुयं फलं कडुगविवागं कुगति - अबोधिलाभनिव्वत्तगं ॥ २४ ॥ ण केवलमजतं चरमाणस्स, किं तरिहि ? ५६. अजतं चिट्टमाणस्स पाण-भूताणि हिंसतो । बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २५ ॥ ५६. अजतं चिट्ठमाणस्स० । चिट्ठमाणो उद्धतितो । तस्स हत्थ - पादातिविच्छोभेण सत्तोवरोहो त्ति । सेसं तदेव ॥ २५ ॥ अण्णो वि चेट्ठाविसेसोणियमिज्जति Jain Education International ५७. अजतं आसमाणस्स पाण-भूताणि हिंसतो । बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २६ ॥ १ ईर्यासमितिविरहितः सत्त्वोपघातमात्मोपघातं वा कुर्यात् ॥ २" सत्ताणं विविहेहिं पगारेहिं हिंसमाणो बंधई पावगं कम्मे, 'बंधइ नाम' एकेक जीवप्पदेसं अहिं कम्मपगडीहिं आवेढियपरिवेढियं करेति” इति वृद्धविवरणे ॥ ३. पापोपचयः ॥ किं तर्हि ? ॥ ५ भूयाई खं १-२-३-४ । भूयाई जे० । भूयाह शु० ॥ For Private & Personal Use Only चउत्थं छजीव णिय ज्झयणं ॥९१॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy