SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ णिञ्जचिचुण्णिजयं दसका लियसुतं ॥ ९२ ॥ ६१. कहं चरे? कहं चिट्ठे ? कहमासे ? कहं सुवे ? | कहं भुंजतो भासतो पावं कम्मं ण बैज्झति ? ॥ ३० ॥ ६१. कहं० सिलोगो | कहमिति गमणादिउपायपरिपुच्छा । सिलोगत्थो फुड एव ॥ ३० ॥ सूरिराह - छज्जीवणिकायसमाकुले वि लोगे गमणादि अधीणे य सरीरधारणे तहा वि भगवता भव्वसत्तबंधुणा उवातोऽयमुपदिट्ठो जतणा इति । भणितं च जलमज्झे जहा णावा सव्वतो णिपरिस्सवा । गच्छंती चिट्ठर्मांणी वा जलं ण परिगिण्हति ॥ १ ॥ एवं जीवाकुले लोके साधू संवरियासवो । गच्छंतो चित्रमाणो वा पावं ण परिगिण्हति ॥ २ ॥ सो य इमो उवातो— ६२. जयं चरे जयं चिट्ठे जयमासे जयं सुवे । जयं भुजंतो भासतो पावं कम्मं ण बैज्झति ॥ ३१ ॥ ६२. जयं चरे० सिलोगो। जयं चरे इरियासमितो दट्ठूण तसे पाणे “उद्धट्टु पादं रीएजा० " एवमादि । जयमेव कुम्मो इव गुर्त्तिदितो चिट्ठेज्जा । एवं आसेज्जा पहरमत्तं । सुवणा जयणाए सुवेज्जा । दोसवज्जितं भुंजेज्ज जहा वक्कसुद्धीए भण्णिहिति तहा भासेज्जा ॥ ३१ ॥ एवं सव्वावत्थं जयणापरस्स Jain Education International १ कहं आसे शु० ॥ २ सए अचू० विना ॥ ३ अत्रागस्त्यपादपाठानुसारेण भुञ्जतो भाषमाणस्य इति व्याख्येयम्, अनुखारस्त्वत्र छन्दोभङ्गनिवारणाय, अन्यत्र तु भुञ्जानो भाषमाण इति सुस्थमेव व्याख्यानम् । एवमग्रेऽपि ॥ ४ बंधइ अचू० विना ॥ ५ 'अवीणे य सचीर मूलादर्शे ॥ ६ मार्णि वा मूलादर्श ॥ ७ संवडिया मूलादर्शे ॥ ८ जयं आसे शु० ॥ ९ सए अचू० विना ॥ १० बंधई अचू० विना ॥ For Private & Personal Use Only चउत्थ छजीव णिय ज्झयणं ॥९२॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy