________________
द०का०३०
१६५. गंभीरं झुसिरं० सिलोगो । गंभीरं अप्पगासं तमः । झुसिरमवि तहाजातीयमेव । स-ि | दियसमाहितो सव्विदिएहिं अव्वासंगेण एसणोवयुत्त । एतं भूमिघरादिसु अहेमालोहडं । इदं तु उड्डमालोहडंणिस्सेणी फलगं पीढं, निस्सेणी मालादीण भारोहणकटुं । संघातिमं फलगं । पहुलं कट्ठमेव ण्हाणातिउपयोज्यं पीढं । एताणि उस्सवेत्ताण उद्धं ठवेऊण आरुहे चडेज ॥ ८३ ॥ समाणाभिसंबंध एवायं -
१६६. मंचं खीलं च पासायं समणट्ठाए दायगे ।
दुरुहर्मोणे पवडेज्जा हत्थं पायं विलूँसए ॥ ८४ ॥
१६६. मंचं खीलं च पासायं ० सिलोगो । मंचो सयणीयं चडणमंचिगा वा । खीलो भूमिसमाको| ट्टितं कहूं । पासादो समालको घरविसेसो । एताणि समणट्टाए दाया चडेजा तस्स इमे पचवाया सुत्तेण चैव निद्दिसंति-दुरुह माणे पवडेजा, दुरुहमाणे आरुहमाणे णिस्सेणिमादिए भग्गे खलितो वा पवडेज्जा । पडितो हत्थं पायं विलूसेज्जा विणासेज्जा ॥ ८४ ॥ एस दायगसरीरगतो पञ्चवायो । अयं तु सेसकायेसु१६७. पुढविक्कायं विहिंसेज्जा जे वा तण्णिस्सिया जगा ।
१०
तम्हा मालोहडं भिक्खं ण पॅडिग्गाहेज्ज संजते ॥ ८५ ॥
१६७. पुढविक्कायं विहिंसेज्जा ० सिलोगो । णवोवासणे सगडमालिगासु सच्चित्तपुढविक्कायं वा केणति कारणेण आणियं एवं पुढविजीवे । जे वा तण्णिस्सिया जगा जे वा तं पुढविक्कायमस्सिता जगा जीवा
१ मंचकीलं खं १-२-३-४ जे० ॥ २ माणी पव अचू० विना ॥ ३ व लू अचू० विना ॥ ४ 'विजीवे वि' अचू० वृद्ध० विना ॥ ५ य अचू० विना ॥ ६ हंदि ! मालो हाटीपा० ॥ ७ पडिगेण्ंति सं खं १-२-३ शु० हाटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.