SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ णिजुचिचु ण्णिजयं दसका लियसुतं ॥११६॥ १६३. असणं पाणगं० सिलोगो । अगणिनिक्खित्तमेव एक्कपस्सेण ओवत्तेतूण देति । पुव्वविधिणा सेसं ॥ ८१ ॥ तेणेवाभिसंबंधेण १६४. असणं पाणगं वा वि खादिमं सादिमं तहा । अगणिमि होज्ज निक्खित्तं तं च ओतारिता दए ॥ ८२ ॥ १६४. असणं पाणगं० सिलोगो । देयदव्वमेव ईसिमपत्तकाल मोतारेतूण देति 'मा ण गेव्हिहिति ण वट्टति त्ति, अण्णदव्वं वा मा ताव उज्झिहिति जाव भिक्खं देमि' तो ओतारेति । सेसं भणितं । अधाभावेण ओता| रेतूण देंतीए अण्णं दव्वं घेप्यति । तमेव अच्चुसिणमिति ण घेप्पति ॥ ८२ ॥ गहणेसणाविसेसो निक्खित्तमुपदि । गवेसे सणाविसेसो पागडकरणमुपदिस्सति । जहा१६५. 'गंभीरं झुसिरं चेव सबिंदियसमाहिते । णिस्सेणी फलगं पीढं उस्सवेत्ता आरुहे ॥ ८३ ॥ १ १६५-६६-६७ इति सूत्रश्लोकत्रिकस्थाने अगस्त्यचूर्णि विहाय सर्वाखपि सूत्रप्रतिषु हाटी • वृद्धविवरणे च सूत्रश्लोकपञ्च वर्तते । तथा हि होज कटुं सिलं वा वि इट्टालं वा वि एगया । ठवियं संकमट्टाए तं च होज चलाचलं ॥ १ ॥ न ते भिक्खू गच्छेजा दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव सव्विदियसमाहिए ॥ २ ॥ निस्सणि फलगं पीढं उस्सवित्ताणमारुहे । मंचं कीलं च पासायं समणट्टाए व दायए ॥ ३ ॥ दुरुहमाणी पवडेजा हत्थं पायं व लूसए । पुढविजीवे विहिंसेज्जा जे य तन्निस्सिया जगा ॥ ४ ॥ एयारिसे महादोसे जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं न पडिगेण्हंति संजया ॥ ५ ॥ २ 'णमारु' सं ३ अचू० विना ॥ Jain Education International For Private & Personal Use Only पंचमं पिंडेसण ज्झयणं पढमो उसो ॥११६॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy