________________
णिजुचिचु ण्णिजयं
दसका
लियसुतं
॥११६॥
१६३. असणं पाणगं० सिलोगो । अगणिनिक्खित्तमेव एक्कपस्सेण ओवत्तेतूण देति । पुव्वविधिणा सेसं ॥ ८१ ॥ तेणेवाभिसंबंधेण
१६४. असणं पाणगं वा वि खादिमं सादिमं तहा ।
अगणिमि होज्ज निक्खित्तं तं च ओतारिता दए ॥ ८२ ॥
१६४. असणं पाणगं० सिलोगो । देयदव्वमेव ईसिमपत्तकाल मोतारेतूण देति 'मा ण गेव्हिहिति ण वट्टति त्ति, अण्णदव्वं वा मा ताव उज्झिहिति जाव भिक्खं देमि' तो ओतारेति । सेसं भणितं । अधाभावेण ओता| रेतूण देंतीए अण्णं दव्वं घेप्यति । तमेव अच्चुसिणमिति ण घेप्पति ॥ ८२ ॥
गहणेसणाविसेसो निक्खित्तमुपदि । गवेसे सणाविसेसो पागडकरणमुपदिस्सति । जहा१६५. 'गंभीरं झुसिरं चेव सबिंदियसमाहिते ।
णिस्सेणी फलगं पीढं उस्सवेत्ता आरुहे ॥ ८३ ॥
१ १६५-६६-६७ इति सूत्रश्लोकत्रिकस्थाने अगस्त्यचूर्णि विहाय सर्वाखपि सूत्रप्रतिषु हाटी • वृद्धविवरणे च सूत्रश्लोकपञ्च वर्तते । तथा हि
होज कटुं सिलं वा वि इट्टालं वा वि एगया । ठवियं संकमट्टाए तं च होज चलाचलं ॥ १ ॥ न ते भिक्खू गच्छेजा दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव सव्विदियसमाहिए ॥ २ ॥ निस्सणि फलगं पीढं उस्सवित्ताणमारुहे । मंचं कीलं च पासायं समणट्टाए व दायए ॥ ३ ॥ दुरुहमाणी पवडेजा हत्थं पायं व लूसए । पुढविजीवे विहिंसेज्जा जे य तन्निस्सिया जगा ॥ ४ ॥ एयारिसे महादोसे जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं न पडिगेण्हंति संजया ॥ ५ ॥ २ 'णमारु' सं ३ अचू० विना ॥
Jain Education International
For Private & Personal Use Only
पंचमं
पिंडेसण
ज्झयणं
पढमो
उसो
॥११६॥
www.jainelibrary.org