SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भुंजंति १७। णालिया जूयविसेसो, जत्थ 'मा इच्छितं पाडेहिति' ति णालियाए पासका दिजंति १८ । छत्तं आतववारणं तस्स धारणमकारणे ण कप्पति धारणहाए १९। इदमवि अणातिण्णं-तेगिच्छं पाधणा [पाए], तेगिच्छं रोगपडिकम्मं २० । उवाहणा पादत्राणं पाए । एतं किं भण्णति ? सामण्णे विसेसं ण ( विसेसणं) जुत्तं, निस्सामण्णं पाद एव उवाहणा भवति ण हत्थादौ, भण्णति-पद्यते येन गम्यते यदुक्तं नीरोगस्स पनीरोगो वा पादो २१ । समारम्भं च जोतिणो, जोती अग्गी तस्स जं समारंभणं एतदणाचिण्णं २२॥४॥ २१. सेज्जातरपिंडं च २३ आसंदी २४ पलियंकये २५ । गिहतरणिसेज्जा य २६ गायस्सुव्वट्टणाणि य २७ ॥५॥ २१. सेजातरपिंडं च० सिलोगो । सेजा वसती, स पुण सेज्जादाणेण संसारं तरति सेज्जातरो, तस्स ! */ भिक्खा सेज्जातरपिंडो, २३ । आसंदी पलियंकये, आसंदी उपविसणं २४, पलियंको सयणिजं २५॥ १० पाढविसेसो-"सेज्जातरपिंडं च आसण्णं परिवजए।" एतम्मि पाढे सेज्जातरपिंड इति भणिते किं पुणो | भण्णति "आसण्णं परिवजए"१ विसेसो दरिसिजति-जाणि वि तदासण्णाणि सेज्जातरतुल्लाणि ताणि सत्त वजेतव्वाणि । गिहंतरणिसेज्जा य, गिहंतरं पडिस्सयातो बाहिं जं गिहं, गेण्हतीति गिहं, गिहं अंतरं च १“तथा 'छत्रस्य च' लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रति अनर्थायेति, आगाढग्लानाद्यालम्बनं मुक्त्वाऽनाचरितम्। प्राकृतशैल्या चात्रानुखारलोपोऽकार-नकारलोपौ च द्रष्टव्यो, तथाश्रुतिप्रामाण्यादिति।" इति हारि०वृत्ती पत्र ११७ ॥ २“सीसो आह-पाहणा| गहणेण चेव नजइ-जातो पाहणाओ ताओ पाएमु भवंति, ण पुण ताओ गलए आबसंति, ता किमत्थं पायग्गहर्ण ? ति । आयरिओ भणइ पायग्गहणेण अकल्लसरीरस्स गहणं कयं भवइ, दुब्बलपाओ चक्खुदुबलो वा उवाहणाओ आविधेजा, ण दोसो भवइ त्ति। किंच पादग्गहणेणं | एतं दंसेति-परिग्गहियव्वा उवाहणाओ असमत्थेण, पओयणे उप्पण्णे पाएसु कायब्वा, ण उग सेसकालं" इति वृद्धविवरणे ॥ ३ आसपणं परिवजए अचूपा० वृद्धपा०॥ द.का०१६] Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy