________________
२३. मूलए सिंगबेरे य० सिलोगो । मूलकं सारुजाति ३२ । सिंगबेरं अलग ३३ । उच्छुखंड दोसु पोरेसु धरमाणेसु अणिव्वुडं । [अणिव्वुडं ति] मूलगादीहिं तिहिं वि संबज्झति, तं पुण जीवअविप्पजलं, * निव्वुडो सांतो मतो ३४ । तहा कंदे मूले य सचित्ते फले बीए य आमए, कंदा चमकादतो ३५ मूला
मिसादतो ३६, फला अंबादतो ३७, बीता धण्णविसेसो ३८, आमगं अपरिणतं । पढमसिलोगसंबंधो तहेव ॥५॥७॥ इदमवि अणाइण्णं
२४. सोवच्चले ३९ सिंधवे लोणे ४० रूमालोणे य आमए ४१ ।
___ सामुद्दे ४२ पंसुखारे य ४३ कालालोणे य आमए ४४ ॥ ८॥ २४. सोवच्चले० सिलोगो। सोवच्चलं उत्तरावहे पव्वतस्स लवणखाणीसु संभवति ३९। सेंधवं| सेंधवलोणपन्वते संभवति ४० । रूमालोणं रूमाए भवति ४१ । सांभरिलोणं सामुदं, समुद्दपाणीयं १० रिणे केदारादिकतमावतॄतं लवणं भवति ४२ । पंसुखारो ऊसो कड्डिजंतो अहुप्पं भवति ४३ । कालालोणं | तस्सेव सेंधवपवतस्स अंतरंतरेसु [कालालोण खाणीसु संभवति ४४ । आमगं सचित्तं एतदपि के अणाइण्णं॥८॥ तहा
२५. धूवणे त्ति ४५ वमणे य ४६ वत्थीकम्म ४७ विरेयणे ४८ ।
___ अंजणे ४९ दंतवणे य ५० गाताभंग ५१ विभूसणे ५२ ॥ ९ ॥ २५. धूषणे त्ति व० सिलोगो । धूमं पिबति ‘मा सिररोगातिणो भविस्संति' आरोगपडिकम्मं, अहवा १५
१ रोमालोणे खं १-२-३-४ जे. शु०॥ २“सोवचलं नाम सेंधवलोणपब्वयस्स अंतरंतरेसु लवणखाणीमो भवति " इति वृद्धविवरणे॥ ३धूमणे अचूपा० ॥ ४“धूपनमिति आत्म-वस्त्रादेरनाचरितम् । 'प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानम्' इत्यन्ये ।" इति हारि• वृत्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org