SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ २३. मूलए सिंगबेरे य० सिलोगो । मूलकं सारुजाति ३२ । सिंगबेरं अलग ३३ । उच्छुखंड दोसु पोरेसु धरमाणेसु अणिव्वुडं । [अणिव्वुडं ति] मूलगादीहिं तिहिं वि संबज्झति, तं पुण जीवअविप्पजलं, * निव्वुडो सांतो मतो ३४ । तहा कंदे मूले य सचित्ते फले बीए य आमए, कंदा चमकादतो ३५ मूला मिसादतो ३६, फला अंबादतो ३७, बीता धण्णविसेसो ३८, आमगं अपरिणतं । पढमसिलोगसंबंधो तहेव ॥५॥७॥ इदमवि अणाइण्णं २४. सोवच्चले ३९ सिंधवे लोणे ४० रूमालोणे य आमए ४१ । ___ सामुद्दे ४२ पंसुखारे य ४३ कालालोणे य आमए ४४ ॥ ८॥ २४. सोवच्चले० सिलोगो। सोवच्चलं उत्तरावहे पव्वतस्स लवणखाणीसु संभवति ३९। सेंधवं| सेंधवलोणपन्वते संभवति ४० । रूमालोणं रूमाए भवति ४१ । सांभरिलोणं सामुदं, समुद्दपाणीयं १० रिणे केदारादिकतमावतॄतं लवणं भवति ४२ । पंसुखारो ऊसो कड्डिजंतो अहुप्पं भवति ४३ । कालालोणं | तस्सेव सेंधवपवतस्स अंतरंतरेसु [कालालोण खाणीसु संभवति ४४ । आमगं सचित्तं एतदपि के अणाइण्णं॥८॥ तहा २५. धूवणे त्ति ४५ वमणे य ४६ वत्थीकम्म ४७ विरेयणे ४८ । ___ अंजणे ४९ दंतवणे य ५० गाताभंग ५१ विभूसणे ५२ ॥ ९ ॥ २५. धूषणे त्ति व० सिलोगो । धूमं पिबति ‘मा सिररोगातिणो भविस्संति' आरोगपडिकम्मं, अहवा १५ १ रोमालोणे खं १-२-३-४ जे. शु०॥ २“सोवचलं नाम सेंधवलोणपब्वयस्स अंतरंतरेसु लवणखाणीमो भवति " इति वृद्धविवरणे॥ ३धूमणे अचूपा० ॥ ४“धूपनमिति आत्म-वस्त्रादेरनाचरितम् । 'प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानम्' इत्यन्ये ।" इति हारि• वृत्तो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy