SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मिजुचिचुण्णिजयं दसका लियसुत्तं ॥ ६१॥ गिहंतरं, गिहंतरणिसेज्जा जं उवविट्ठो अच्छति, चसद्देण वाडग - साहिणिवेसणादीसु २६ । गातं सरीरं तस्स उणं अभंगणुव्वलणाईणि, एतं पि तेसिं अणाइण्णं २७ ॥ ५ ॥ च अणातिण्णं२२. गिहिणो वेतावडियं २८ जा य आजीविवित्तिया २९ ॥ तत्तअनिव्वुर्डेभोती त ३० औउरे सरणाणि य ३१ ॥ ६ ॥ २२. गिहिणो वेतावडियं • सिलोगो । गिहीणं वेयावडितं जं तेर्सि उवकारे वट्टति २८ | आजीविवित्तिया पंचविहा- “ जाती कुल गण कम्मे सिप्पे आजीवणा उ पंचविहा ।" जहा पिंडनिजुत्तीए [ गा० ४३७ पत्र १२८ ] २९ । तत्तअनिव्वुडभोती त जाव णातीवअगणिपरिणतं तं तत्तअपरिणिव्वुडं | अहवा तत्तं पाणितं पुणो सीतलीभूतं आउक्कायपरिणामं जाति तं अपरिणयं अणिव्वुडं, 'गिम्हे अहोरत्तेणं सच्चित्तीभवति, हेमंत - वासासु पुव्वण्हे कतं अवरण्हे | अहवा तत्तमवि तिन्नि वारे अणुव्वत्तं अणिव्वुडं, तं जो अपरिणतं भुंजति सो तत्तअणिव्वुडभोती ३० । आउरे सरणाणि य, छुहादीहिं परीसहेहिं आउरेणं सीतोदकादिपुव्वमुत्तसरणं, सत्तूर्हि वा अभिभूतस्स सरणं भवति वारेति तोवासं वा देति तत्थ अधिकरणदोसा, पदोसं वा ते सत्तू जाएजा ।। अहवा सरणं आरोग्गसाला, तत्थ पवेसो गिलाणस्स, एतमणाइण्णं ३१ ॥ ६ ॥ इदं च २३. मूलए ३२ सिंगबेरे य ३३ उच्छुखंडे अणिव्वुडे ३४ । कंदे ३५ मूले य ३६ सच्चित्ते फले ३७ बीए य आमए ३८ ॥ ७ ॥ १ जा या आ' खं ४ ॥ २ जीववित्तिया खं १-२-३-४ हाटी० वृद्ध० । 'जीववत्तिया शु० जे० ॥ ३ ततानि खं २-४ शु० ॥ ४°डभोइतं खं १-२-४ जे० शु० वृद्ध० हाटी० ॥ ५ आउरस्सरणा' खं २-३-४ जे० शु० हाटी० ॥ ६" तं च गिम्हे रत्तिं पज्जुसियं सचित्तीभवइ । हेमंत वासासु पुव्वण्हे कथं अवरण्डे सचितीभवइ ।” इति वृद्ध विवरणे ॥ ७ अवकाशम् ॥ Jain Education International For Private & Personal Use Only तइयं खुड्डिया - १५ यारकहज्झयणं ॥ ६१॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy