SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ भुंजंति १७ । णालिया जूयविसेसो, जत्थ 'मा इच्छितं पाडेहिति' ति णालियाए पासका दिजंति १८ । छत्तं आतववारणं तस्स धारणमकारणे ण कप्पति धारणहाए १९। इदमवि अणातिण्णं-तेगिच्छं पाधणा[पाए. तेगिच्छं रोगपडिकम्मं २० । उवाहणा पादत्राणं पाए । एतं किं भण्णति ? सामण्णे विसेसं ण (१ विसेसणं) जुत्तं. निस्सामण्णं पाद एव उवाहणा भवति ण हत्थादौ, भण्णति-पद्यते येन गम्यते यदुक्तं नीरोगस्स पनीरोगो वा पादो २१ । समारम्भं च जोतिणो, जोती अग्गी तस्स जं समारंभणं एतदणाचिण्णं २२ ॥४॥ २१. सेज्जातरपिंडं च २३ आसंदी २४ पलियंकये २५ । गिहतरणिसेज्जा य २६ गायस्सुव्वट्टणाणि य २७ ॥५॥ २१. सेन्जातरपिंडं च० सिलोगो । सेजा वसती, स पुण सेज्जादाणेण संसारं तरति सेज्जातरो, तस्स | * भिक्खा सेज्जातरपिंडो, २३ । आसंदी पलियंकये, आसंदी उपविसणं २४, पलियंको सयणिजं २५ । १० पाढविसेसो-"सेजातरपिंडं च आसपणं परिवजए।" एतम्मि पाढे सेजातरपिंड इति भणिते किं पुणो | भण्णति “आसण्णं परिवज्जए"१ विसेसो दरिसिजति-जाणि वि तदासण्णाणि सेजातरतुल्लाणि ताणि सत्त वजेतव्वाणि । गिहंतरणिसेज्जा य, गिहंतरं पडिस्सयातो बाहिं जं गिहं, गेण्हतीति गिहं, गिहं अंतरं च १“तथा 'छत्रस्य च' लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रति अनर्थायेति, आगाढग्लानाद्यालम्बनं मुक्त्वाऽनाचरितम्। प्राकृतशैल्या चात्रानुवारलोपोऽकार-नकारलोपौ च द्रष्टव्यो, तथाश्रुतिप्रामाण्यादिति।" इति हारि० वृत्ती पत्र ११७ ॥ २“सीसो आह-पाहणागहणेण चेव नजइ-जातो पाहणाओ ताओ पाएसु भवंति, ण पुण ताओ गलए आबझंति, ता किमत्थं पायग्गहणं ! ति । आयरिओ भणइपायग्गहणेण अकल्लसरीरस्स गहणं कयं भवइ, दुब्बलपाओ चक्खुदुब्धलो वा उपाहणाओ आविधेजा, ण दोसो भवइ त्ति। किंच पादग्गहणेणं एतं दंसेति-परिग्गहियव्वा उवाहणाओ असमत्थेण, पओयणे उप्पण्णे पाएसु कायवा, ण उग सेसकालं" इति वृद्धविवरणे ॥ ३ आसणं परिवजए अचूपा. वृद्धपा० ॥ दका०१६ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy