________________
|| गेण्हणादतो उड्डाहो य, छत्ते उड्डाहो गव्वो य, तेगिच्छे सुत्त-उत्थपलिमंथो, उवाहणाहिं गव्वादि, जोतिसमारंभे ||
कायवहो, सेज्जातरपिंडे एसणादोसा, आसंदी पलियंकेसु सुसिरदोसा, गिहतरणिसेज्जाए अगुत्ती बंभचेरस्स संकादतोय, [गाउव्वट्टणाए गायविभूसा,] गिहिणो वेतावडिए अहिकरणं, आजीववित्ती अणिस्संगता, तत्तानिव्वुडभोइयत्ते सत्तवहो,
आउरसरणे उप्पव्वावणादि, मूलादिग्गहणे वणस्सतिघातो, सोवच्चलादीणं पुढविकायवहो, धूवणादि विभूसा। एते ५ दोसा इति सबमेतमणातिण्णं णिग्गंथाण महेसिणं ति । संजमम्मि उ जुत्ताणं संजमो सत्तरसविहो, ।
तसद्दो हेतौ, जम्हा सव्वमेतमणातिण्णं अतो संजमे जुत्ताणं लहुभूतविधारिणं लहु जंण गुरु, स पुण वायुः, लहुभूतो लहुसरिसो विहारो जेसिं ते लहुभूतविहारिणो ॥१०॥ तहा अपडिबद्धगामिणो ते जहुद्दिट्ठस्स दोसगणस्स अणायरणेण
२७. पंचासवपरिण्णाता तिगुत्ता छसु संजता ।
पंचनिग्गहणा वीरा निग्गंथा उजुदंसिणो ॥११॥ २७. पंचासवपरि० सिलोगो । पंच आसवा पाणातिवातादीणि पंच आसवदाराणि, परिण्णा दुविहा| जाणणापरिण्णा पच्चक्खाणपरिण्णा य, जे जाणणापरिण्णाए जाणिऊण पञ्चक्खाणपरिणाए ठिता ते पंचासवपरिण्णाता । ते एव तिगुत्ता मण-वयण कायजोगनिग्गहपरा । छसु संजता छसु पुढविकायादिसु त्रिकरणएकभावेण जता संजता । पंचनिग्गहणापंच सोतादीणि इंदियाणि णिगिण्हंतीति । वीरा सूरा विक्रान्ताः । निग्गंथा इति जं पढमसिलोगभणितं तस्स निगमणमिदं, जम्हा तेसिं एवमणेगमणातिण्णं तिगुत्ता छसु संजता पंचणिग्गहणा | १५ वीरा य अतो ते निग्गंथा । अत एव य उजुदंसिणो, उज्जु संजमो समया वा, उज्जू राग-दोसपक्षविरहिता || अविग्गहगती वा, उज्जू मोक्खमग्गो, तं पसंतीति उजुदंसिणो, एवं च ते भगवंतो गच्छविरहिता उज्जुदंसिणो ॥११॥
१ धीरा खं १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ २ उज्जुदं खं ३ जे० शु० वृद्ध० ॥
ISRO
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org