SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ || विक्किण्णमोहा । मोहो मोहणीयमण्णाणं वा । जिताणि सोतादीणि इंदियाणि जेहिं ते जितिंदिता । सव-11 दुक्खपहीणट्ठा सारीर-माणसाणि अणेगागाराणि सव्वदुक्खाणि, सव्वदुक्खाणं पहीणो अट्ठो जेसिं ते सबद क्खपहीणट्ठा । सव्वदुक्खाणं अट्ठो अट्ठविधं कम्म, अट्ठसद्दो कारणाभिधाती, जहा-किमत्थं जाति ? काकारणं पुच्छति । "ते वदंति सिवं गति" ते इति सव्वनामेण पत्थुतं संबज्झति, जेसिं तं अणेगमणाइण्णं जे पंचासवपरिण्णाता तिगुत्ता परीसहरिवूदंता ते वदंति व्रजन्ति यान्ति शांतिं शिवं सुखमेव तं सुखं गतिं, तं ५ | पुण जेव्वाणं । केसिंचि "सिवं गतिं वदंती"ति एतेण फलोवदरिसणोवसंहारेण परिसमत्तमिममज्झतणं, इति बेमि ति सद्दो जं पुव्वभणितं तेसिं वृत्तिगतमिदमुक्त्तिणं सिलोकदुयं । केसिंचि सूत्रम् , जेसिं सूत्रं ते पढंति. सवदुक्खपहीणट्ठा पक्कमंति महेसिणो, पक्कमति साधु कमंति महेसिणो महारिसतो ॥१३॥ ३०. दुक्करातिं करता णं दुस्सहाई सहेत्तु य । ___ केइत्थ देवलोएसु केइ सिझंति णीरता ॥ १४ ॥ ३०. दुक्कराति करेन्ता णं० । दुक्खं कजति दुक्कराणि ताई करेंता, "आतावयंति गिम्हासु" || [सूत्रगा० २८ ] एवमादीणि दुस्सहादीणि [सहेत्तु य ], केइत्थ देवलोएसु सोहम्मादिसु, केति पुण केवल|| नाणमुवैलभित सिझंति णीरता ॥१४॥ जे देवलोगेसु तेसिं किं तदेव फलं सामण्णस्स ? न इत्युच्यते । कथं तर्हि ? कदाति अणंतरे उक्कोसेण २५ सत्त-ऽभवग्गहणेसु सुकुलपञ्चायाता बोधिमुवलभित्ता सेसाणि १ इतिसहो बेमित्ति जं मूलादर्शे ॥२ करेता खं २-३-४ शु० हाटी वृद्ध० ॥३ केएत्थ खं १-२ शु०॥४ उपलभ्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy