SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ णिज- १६ १७५. अज्जीवं परिणयं णच्चा० सिलोगो । अजीवभावं गतं जाणित्ता पडिग्गाहेज संजते । ३५ पंचमं तिचु-1 एवं पुव्वभणितं एतेहिं विधाणेहिं परिक्खिज्जमाणमवि अह संकितं भवेजा, अह इति जदिसहस्सऽत्थे, संकितं : पिंडेसणणिजुयं संदिद्धं चतुत्थरसिय-मुद्दियपाणगाती ततो तं आसाएत्ताण रोयए ॥ ९३॥ ज्झयणं दसका तं अण्णेहिं विधाणेहिं परिक्खियमासंकियमासाएऊण गेये(गहे)यव्वं ति तं इमेण विधिणा-एवं साधू पढमो लियसुतं भणेजाहि उद्देसो ॥११९॥ १७६. थोवमासायणत्थाए हत्थगम्मि दलाहि मे । मा मे अचंबिलं पूर्ति णालं तण्हं विणितए ॥ ९४ ॥ १७६. थोवमासायण सिलोगो । भावियकुलेसु एवं गोयरग्गगतेण साधुणा भणितव्वं, जधा-थोवं| आसायणस्थाए चक्खणत्थं हत्थगम्मि हत्थतले दलाहि मे ददाहि मम । कारणमवि कहयति-मा मे अचंबिलं पूर्ति, अचंबिलं अतिखट्टे पूर्ति कुधितं ण अलं ण पजत्तं तण्हाविणयणे, मा मम एतं अचंबिलं पूर्ति तण्हाविणयणे असमत्थं होजा ॥ ९४॥ तो किं एतेण १ तस्स एवमुपदरिसितगुणस्स पाणगस्स पडिसेहणत्थं भण्णति१७७. तं च अचंबिलं पूर्ति णालं तेव्हं विणितए । देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ९५ ॥ ॥११९॥ १७७. तं च अचंबिलं पूर्ति सिलोगो । तं पाणगं, चसद्दो चेवत्थे, जधा तेण साहुणा भणितं णालं| १-२ तण्ह विणित्तए ख १-२-३-४ जे० । तण्हं विणेत्तए शु०॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy