________________
णिज- १६ १७५. अज्जीवं परिणयं णच्चा० सिलोगो । अजीवभावं गतं जाणित्ता पडिग्गाहेज संजते । ३५ पंचमं तिचु-1 एवं पुव्वभणितं एतेहिं विधाणेहिं परिक्खिज्जमाणमवि अह संकितं भवेजा, अह इति जदिसहस्सऽत्थे, संकितं : पिंडेसणणिजुयं संदिद्धं चतुत्थरसिय-मुद्दियपाणगाती ततो तं आसाएत्ताण रोयए ॥ ९३॥
ज्झयणं दसका
तं अण्णेहिं विधाणेहिं परिक्खियमासंकियमासाएऊण गेये(गहे)यव्वं ति तं इमेण विधिणा-एवं साधू पढमो लियसुतं भणेजाहि
उद्देसो ॥११९॥
१७६. थोवमासायणत्थाए हत्थगम्मि दलाहि मे ।
मा मे अचंबिलं पूर्ति णालं तण्हं विणितए ॥ ९४ ॥ १७६. थोवमासायण सिलोगो । भावियकुलेसु एवं गोयरग्गगतेण साधुणा भणितव्वं, जधा-थोवं| आसायणस्थाए चक्खणत्थं हत्थगम्मि हत्थतले दलाहि मे ददाहि मम । कारणमवि कहयति-मा मे अचंबिलं पूर्ति, अचंबिलं अतिखट्टे पूर्ति कुधितं ण अलं ण पजत्तं तण्हाविणयणे, मा मम एतं अचंबिलं पूर्ति तण्हाविणयणे असमत्थं होजा ॥ ९४॥
तो किं एतेण १ तस्स एवमुपदरिसितगुणस्स पाणगस्स पडिसेहणत्थं भण्णति१७७. तं च अचंबिलं पूर्ति णालं तेव्हं विणितए । देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ९५ ॥
॥११९॥ १७७. तं च अचंबिलं पूर्ति सिलोगो । तं पाणगं, चसद्दो चेवत्थे, जधा तेण साहुणा भणितं णालं| १-२ तण्ह विणित्तए ख १-२-३-४ जे० । तण्हं विणेत्तए शु०॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International