________________
तण्हं विर्णितए । तन्विधमेव होजा अचंबिलं पूर्ति, अतो तं देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ९५ ॥ एतदुक्तमेव एवंपडिसेहणारिहमवि संतं१७८. तं च होज अकामेण विमणेण पडिच्छियं ।
तं अप्पणां वि न पिबे नो वि अण्णस्स दावए ॥ ९६ ॥ १७८. तं च होज अका सिलोगो । तमिति अचंबिलाति पाणगमभिसंबज्झति, चसद्दो जतिअत्थे, ||जदि होजा अकामेण अणिच्छता मुहभारिययाए बलाभिओगेण वा निप्फेडियं 'गेण्हाहि, किं वा पेच्छसि ?' |
विमणेण अणुवयुत्तेण पडिच्छियं लइयं, अतो तं अप्पणा विन पिवे नो वि अण्णस्स दावए, | जतो तं णालं तण्हं विणिन्तए, दाहाति असमाही वा होज्जा ॥ ९६ ॥
तं [अ] काम-विमणगहितमपेयमदेयं च कथं तर्हि करणीयं १ भण्णति१७९. एगंतमवक्कमित्ता अच्चित्तं पडिलेहिया ।
जयतं परिट्ठवेजा परिठ्ठप्प पडिक्कमे ॥ ९७ ॥ १७९. एगंतमवक्कमित्ता० सिलोगो । एगंतं अणावातमसंलोयं अवक्कमित्ता तत्थ गंतूणं अच्चित्तं झामथंडिल्लाति पडिलेहणाए तज्जाइया पमजणा वि सूइया, तत्थ चक्खुणा पडिलेहेऊण रयहरणपमजिते जयतं परिहवेजा, परिठ्ठावणाविधिणा परिहवेऊण पञ्चागतो रियावहियाए पडिक्कमे ॥ ९७ ॥
१°णा न पिबे अचू० विना। णा न पवेसे खं ४ ॥ २ अच्चिचे बहुफासुए वृद्ध० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org