SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ तण्हं विर्णितए । तन्विधमेव होजा अचंबिलं पूर्ति, अतो तं देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ९५ ॥ एतदुक्तमेव एवंपडिसेहणारिहमवि संतं१७८. तं च होज अकामेण विमणेण पडिच्छियं । तं अप्पणां वि न पिबे नो वि अण्णस्स दावए ॥ ९६ ॥ १७८. तं च होज अका सिलोगो । तमिति अचंबिलाति पाणगमभिसंबज्झति, चसद्दो जतिअत्थे, ||जदि होजा अकामेण अणिच्छता मुहभारिययाए बलाभिओगेण वा निप्फेडियं 'गेण्हाहि, किं वा पेच्छसि ?' | विमणेण अणुवयुत्तेण पडिच्छियं लइयं, अतो तं अप्पणा विन पिवे नो वि अण्णस्स दावए, | जतो तं णालं तण्हं विणिन्तए, दाहाति असमाही वा होज्जा ॥ ९६ ॥ तं [अ] काम-विमणगहितमपेयमदेयं च कथं तर्हि करणीयं १ भण्णति१७९. एगंतमवक्कमित्ता अच्चित्तं पडिलेहिया । जयतं परिट्ठवेजा परिठ्ठप्प पडिक्कमे ॥ ९७ ॥ १७९. एगंतमवक्कमित्ता० सिलोगो । एगंतं अणावातमसंलोयं अवक्कमित्ता तत्थ गंतूणं अच्चित्तं झामथंडिल्लाति पडिलेहणाए तज्जाइया पमजणा वि सूइया, तत्थ चक्खुणा पडिलेहेऊण रयहरणपमजिते जयतं परिहवेजा, परिठ्ठावणाविधिणा परिहवेऊण पञ्चागतो रियावहियाए पडिक्कमे ॥ ९७ ॥ १°णा न पिबे अचू० विना। णा न पवेसे खं ४ ॥ २ अच्चिचे बहुफासुए वृद्ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy