________________
णिज्जुतिचु
पंचमं
एतेण विधिणा भत्तं पाणगं च उपादाय भोतव्वमिति भोयणविधाणमुण्णीयते । अहवा गवेसण-गहणेसणासुद्धस्स घासेसणाविधाणत्थमिदं भण्णति
पिंडेसणणिजुयं १८०. सिया य गोयरग्गगतो इच्छेज्जा परिभोत्तयं ।
ज्झयणं दसका
पढमो लियसुत्तं ___कोट्ठगं भित्तिमूलं वा पडिलेहेत्ताण फासुगं ॥ ९८ ॥
उद्देसो १८०. सिया य गोयरग्गगतो. सिलोगो । गोअरो अग्गं च भणितं । गोतरग्गगतस्स भोत्तव्वसंभवो २० गामंतरं भिक्खायरियाए गतस्स काल-क्खमण-पुरिसे आसन्न पढमालियं इच्छेन्जा अभिलसेज्जा समंता भुंजिउं भत्तं २० है। पाणगं च परिभोत्तयं संमणुण्णातिउवस्सगासति कोहगं भित्तिमूलं वा, सुण्णधण्णकोट्ठगादि कोहओ, दोण्हं|
|घराणं अंतरं भित्तिमूलं वा, पडिलेहेत्ताणं चक्खुपडिलेहणाए ‘जोग्गो एस ओवासो' त्ति परिक्खितुं फासुगं| * है || अप्पपाणाति ॥ ९८ ॥ परिक्खितत्थाणगुणेण अदिण्णादाणपरिहरणत्थमिदमणंतरं कातव्वं- १८१. अणुण्णवेत्तु मेधावी पडिच्छण्णम्मि संवुडो ।
हत्थगं संपमज्जित्ता तत्थ भुंजेज संजते ॥ ९९ ॥ १८१. अणुण्णवेत्तु० सिलोगो । धम्मलाभपुव्वं तस्स त्थाणस्स पभुमणुण्णवेति-जदि ण उवरोहो एत्थ | मुहत्तं वीसमामि, ण भणति 'समुदिसामि' मा कोतुहल्लेण एहिती । एवमणुण्णवेत्तु मेधावी जाणओ
पडिच्छण्णे थाणे संवुडो सयं जधा सहसा ण दीसति सयमावयंत पेच्छति । ससीसोवरियं हस्संतं हत्थगं |संपमज्जित्ता तत्थ तम्मि ओवासे भुंजेज संजते । संजत इति असुरुसुराती ॥ ९९ ॥
॥१२०॥ एवं तस्स अणुण्णाते पडिच्छण्णे ओवासे भुंजमाणस्स किंचि परिट्टवेतव्वं पि संभवति ति भण्णति१परिभोत्तुयं अचू० वृद्ध० विना । पढमालियं वृद्ध० ॥ २ समनोज्ञाद्युपाश्रयासति ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org