SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ भवति वालः, तेण वार एव वालः, तस्स धोवणं फाणितातीहिं लित्तस्स वालादिस्स । जम्मि किंचि सागादी || संसेदेत्ता सित्तोसित्तादि कीरति तं संसेइमं । चाउलोदगं चाउलधोयणं । 'आउक्कायस्स चिरेण परिणामो' त्ति * मुदियापाणगं पक्खित्तमत्तं, वालगे वा धोयमेत्ते, सागे वा पक्खित्तमत्ते, अभिणवधोतेसु चाउलेसु, सव्वेसु को अभिणवकतं विवज्जए ॥९१॥ण एतं अचंतविवजणं, परिणामे गहणमेवेति भण्णति-- १७४. जं जाणेज चिराधोतं मतीए दसणेण वा । ___ पडिपुच्छिताण सोचाण जं च निस्संकियं भवे ॥ ९२ ॥ १७४. जं जाणेज चिराधोतं. सिलोगो । जमिति पाणगस्स उद्देसो । जाणेज अवधारेजा । तं कह मतीए दंसणेण वा, मतीए कारणेहिं दरिसणेणं जत्थ पच्चक्खं वा जं चिरधोतं जाणेजा, उसिणोदगं * तिण्णि वारे उव्वत्तं, चाउलोदगं आदेसतियं मोत्तूण बहु[प्प]सणं । जं मतीए दरिसणेण वा ण परिच्छिण्णं १० तत्थिमो परिक्षणविही-पडिपुच्छिताण पडिपुच्छति 'काए वेलाए कतं? तस्स पडिवयणं सोचाण । एतेहि |मति-दंसण-सवणेहिं जं च निस्संकियं भवे, चसद्देण वण्ण-गंध-रस-फासणपरिणामावधारियं ॥ ९२॥ एवं परिक्खितस्स किं करणीयं १ भण्णति१७५. अंजीवं परिणयं णच्चा पडिग्गाहेज संजते । अह संकितं भवेजा आसाएत्ताण रोयए ॥ ९३ ॥ १दरिसणेण खं ३ जे. वृद्ध० ॥ २ पडिपुच्छिऊण सोच्चा वा जं च निस्संकियं भवे जे. अचू० वृद्ध० विना । ||सोचा निस्संकियं सुद्धं पडिग्गाहेज संजए वृद्ध०॥ ३ अजीवं जे० अचू० विना ॥ ४साइत्ता' खं ४ शु० । 'सायत्ता खं १-२ जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy