SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ PM ३१५. जा य सच्चा अवत्तव्वा० सिलोगो।जा इति उद्देसवयणं, चसद्दो समुच्चये, सचा अवत्तव्वा | समुद्देसादिनिगूहणं । सच्चामोसा य एसा सच्चामोसा तत्थ जो विभागो मोसं तं एवं एयं (१ पयं पयं) सच्चाए अवत्तव्वं सच्चामोसाए य जो विभागो मोसा। समासतो चतुविहाए भासाए जा जा बुद्धेहिं जाणएहिं अणाइण्णा अपायरिया ण तं भासेज पण्णवं पुव्वमणितं ॥२॥ णिसेहो भणितो । विधिमुहेण सेसनिसेहणत्यमिदं भण्णति३१६. असच्चमोसं सच्चं च अणवज्जमकक्कसं । समुप्पेहितऽसंदिद्धं गिरं भासेज पण्णवं ॥ ३ ॥ ३१६. असच्चमोसं सचं च० सिलोगो। असच्चमोसा आमंतणादी, सच्चा आराहणी, तं असच्चमोसं सर्च चेति । चसद्देण दो वि समुच्चिऊण तत्थ अणवजं अमम्म-दुम्मणाति अककार भणितिविसेसेण १“जाय सच्चा अवत्तव्वा० सिलोगो]। जाय इति अणिहिट्ठा, अवत्तव्वा पुब्वभणिया, ण क्राच्या अवत्तच्चा, सम्बज ति कुर्ग भवइ । तं अवत्तवं १ मोसं २ सचामोसं च ३ एयाओ तिणि वि, चउत्थी वि 'जाय बुबेहिऽणाइण्णा'गहणेणे असचामोसा वि गहिता, उक्कमकरणे मोसा वि गहिता, एवं बंधाणुलोमत्थं, इतरहा सच्चाए उवरि मोसा भाणियव्वा । "गंथाणुलोमताए विभत्तिमेदो व वयणभेदो वा। थी-पुंसलिंगभेदो व होज अत्थं अमुचंतो ॥१॥" जा य बुद्धेहऽणाइण्णा ण तं भासेज पण्णवं । तो तासिं चउण्डं भासाणं बितिय-ततियाओ नियमा न वत्तवाओ, पढम-चउत्थीओ जा य बुद्धेहऽणाइण्ण ति, तत्थ बुद्धा तित्थकर-गणधरादी तेहिं णो आइण्णा अणाइण्णा । अणाचिण्णा णाम नोवदिट्ठा भासिया वा। बुद्धा हि भगवंतो ण सव्वं सच्चमायरंति, जधा-अत्थि केइ गाहा पक्खी वा दिवा !, तत्थ भणंति-णत्थि। असच्चामोसाए य जाओ सावजाओ आमंतणादिणीओ ताओ अणाचिनाओ बुद्धाणं ति, उमेण का सहेण परियट्टणं रातीए, एवमादि जं सावजं ण तं बुद्धिमता भासियचं ति ॥” इति वृद्धविवरणे ॥ २ असावज हाटी.॥ ३समुपेहमसं खं १-२-३-४ जे. शु०। समुपेडिय असं वृद्ध। संपेहियमसं हाटी०॥ दका०४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy