________________
णिज्जु-१० अणिमुरं, प्रत्यग्रं वा कक्कसं जं अपुव्वमिव निझुरत्तणेण, तमुभयमवि समुप्पेहित अभिसमिक्ख एवं समिक्खित- Rol सत्तम चिचु- मसंदिद्धं गिरं भासेज पण्णवं ॥३॥ सावज-सकिरियातिविसेसणत्थं पुणो भण्णति
वक्कसुणिजुयं ३१७. एतं च अटुं अण्णं वा जं तु णामेति सासयं ।।
|द्धिअझदसका
यणं लियसुतं
सभासं सच्चमोसं पि' तं पि धीरो विवज्जए ॥ ४ ॥
३१७. एतं च अटुं अण्णं वा जंतु णामेति सासयं० सिलोगो । एतमिति सावजं कक्कसं च, ॥१६५॥ १५ अण्णं सकिरियं "अण्हयकरी छेदकरी"
एवमादिअत्थाधारं वयणमिति इहमत्थग्गहणं । जमिति उद्देसवयणं, तसद्दो विसेसणे. कारणे जयणाए किंचि भासेज, सासतो मोक्खो तं णामेति भजति । जं मोक्खसाहणविग्घभूतत्तणेण भासा जा अप्पणो भासा सा पुण साधुणो अब्भणुण्णात त्ति सच्चा, तं सभासामसच्चामोसामपि तं पढममन्भणुण्णातामवि 'मोक्खविग्धभूत' ति तं पि धीरो विवजए॥४॥
अप्पदुद्वेणावि भावेण वितहपरिहरणत्थमिदं भण्णति३१८. वितहं पि तेहामुत्तिं जं गिरं भासते णरो।
तम्हा से पुट्ठो पावेणं किं घृणो जो मुसं वदे ? ॥ ५॥ ३१८. वितहं पि तहामुत्तिं० सिलोगो । अतधा वितहं अण्णहावत्थितं, अविसद्देण केणति भावेण तधाभूतमवि मोत्तिं सरीरं तन्विहणेवच्छाति, जहा पुरिसमित्थिनेवच्छं भणति 'सोभणे इत्थी' एवमादि "पुरिसादीया धम्मा" [
]इति णरवयणं । तम्हा ततो वयणातो स इति भासमाणनिद्देसो, पुट्ठो ॥१६५॥ | १च खं ३-४॥ २ तहामोतिं खं २-४ जे० शु०॥ ३ सो अचू० विना ॥ ४ पुण खं १-४ शु० हाटी० वृद्ध । पुणं खं २-३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org