________________
|| इति सव्वपदेसेसु अणुगतो, पावं पुण्णविवरीतं तेण । किं पुणो इति विसंदेहत्थं भण्णति-जो सक्खं मुसं वदति तत्थ किं माणितव्वं ? जतो एवं नेवच्छादीण य संदिद्धे वि दोसो ॥५॥
३१९. तम्हा गच्छामो वक्खामो अमुगं वा णे भविस्सति ।
___ अहं वा णं करिस्सामि एसो वा णं करिस्सति ॥ ६ ॥ ३१९. तम्हा गच्छामो वक्खामो० सिलोगो । तम्हा इति पुव्वभणितो अत्थो कारणत्तेण निद्दिसति । गच्छामो त्ति णातं वट्टमाणकालो किंतु क्रियासमीवो। भणितं च-"वर्तमानसामीप्ये वर्तमानवद्वा"पाणि. ३।३।१३.]। बहुवयणमवि गुरुसु निच्चं, कयायि अप्पाणे वि, “बहूण या विहारो" उत्ति जातिपरिग्गहेण वा कीरति । वक्खामो ति अणागतकालमेव इमं वैदणं 'वक्खामो' इति ण भाणितव्वं, जतो | बहुविग्धा परिमला (१), अमुगं वा गमणाति वत्थु अम्हं भविस्सति । अहमिति अप्पाणं निद्दिसति, किंचि सर्जमाहि(दि) कारियं करिस्सामि । एसो वा तहेव परं कहयति ॥६॥ गंतव्व-वयणीय-भाविकरणी अणंताणीति असक्काणि समुच्चारयितुम् , अतो तेसिं सव्वेसिं साहणत्थमिदमादिग्गहणमारभ्यते३२०. एवमादि तु जा भासा एसकालम्मि संकिता ।।
संपतों-ऽतीतमढे वा तं पि धीरो विवज्जए ॥ ७ ॥ ३२०. एवमादि तु जा भासा सिलोगो। एवंसद्दो प्रकारवयणे । आदिग्गहणेण सर्वक्रियाविसेसा सुयिया, पढण-थाणा-ऽऽसणादयो । एसे अणागते काले 'समए असंववहारो' ति खणाती तम्मि संकिता संदिद्धा
१ अमुगं मे भ खं १॥
२ न अयम् ॥ ३ वचनम् ॥ ४ संयमादि कार्यम् ॥ ५°पया-ऽदीतम जे०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org