SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ चिचु णिजुतधा अण्णहा वा समाणमिति । ण केवलमेस्से काले किं तु संपते वि । संपत इति वट्टमाणो, जधा-'वट्टमाणो सत्तम मासो संवच्छरो वा एरिसो, दिय-सप्पनिप्फत्तीहिं निप्फण्णं वा एसमं ति बहुवाघाते' ण वत्तव्वं । अतीते वि एवं वकसुणिजुयं ण वत्तव्वं, 'अतीते एतेण गहातिविकारेण अमुकसंवच्छरो एरिसो आसि' त्ति संकिते सति ण वत्तव्वं । एवं तं पिद्धिअज्झदसकाधीरो बुद्धिमं विवजए ण भणेजा ॥७॥ यणं लियसुतं पुव्वं कालपाहणं, इदाणिं कियापाहणं । अधवा एतस्स चेव अत्थस्स निरूवणत्थं भण्णति॥१६६॥ ३२१. तहेवाणागतं अटुं जं वाण्णऽणुवधारितं । संकितं पडुपण्णं वा एवमेयं ति णो वदे ॥ ८॥ ३२१. तहेवाणागतं अटुं० सिलोगो । तहा तेण प्पगारेण पुन्वभणितेण अणागतं अटुं। एसस्स अणागतस्स य विसेसो-एसो आसण्णो, अणागतो विकिट्ठो । अणागतमढे ण निद्धारेज-जधा कक्की अमुको वा एवंगुणो राया भविस्सति । जं वऽण्णं अण्णं अणागतातो अतीतं, तत्थ वि जं अणुवधारितं, जहा-दिलीपादयो एवंविधा आसी। अणुवधारितं अविण्णातं । संकितं संदिद्धं । पडुप्पण्णं वट्टमाणं । वट्टमाणमवि संकितं 'एवमिदं' इति अवधारणेण णो वदे-जधा अमुको राया अण्णो वा सुता-सुतीहिं एरिसो त्ति सराग-दोसवय१ अष्टम-नवमसूत्रश्लोकयोः स्थाने सर्वासु सूत्रप्रतिषु हाटी० च निम्नोद्धृतं सूत्रश्चोकत्रयं वर्तते। तथाहि अईयम्मि य कालम्मी पच्चप्पण्णमणागए । जमटुं तु न जाणेज्जा एवमेयं ति नो वए ॥१॥ अईयम्मि य कालम्मि पचुप्पण्णमणागएजस्थ संका भवेतं तु एवमेयं ति नोवए ॥२॥ अईयम्मि य कालम्मि पञ्चुप्पण्णमणागए । निस्संकियं भवे जंतु एवमेयं ति निहिसे॥३॥ ॥१६६॥ कालम्मि स्थाने अट्टम्मि जे०, कालम्मि खं २, कालम्मी शु. । पचुप्पण्णमणा स्थाने पचुप्पन्ने अणा खं २, पचुप्पण्णे मणा खं३। निस्संकियं स्थाने नीसंकिय खं३ जे०। एवमेयं स्थाने थोवथोवं हाटीपा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy