SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ | णाणि जतो विसंवादीणि । एवं स्व-रस-गंध-फासेसु अतीत-चट्टमाणा-ऽणागतकालसहचरितमासंकितं ण वते इति । |सव्वत्थ ‘ण सरामि, ण याणामि वा' पुच्छतस्स पडिवयणं ॥८॥ अतीत-चट्टमाणा-ऽणागतेसु कालेसु अणुवधारितं संकितं वा ण भासितव्वं । इमं पुण भासितव्वं___३२२. तहेवाणागतं अटुं जं होति उवधारितं । __ नीसंकितं पडुप्पण्णं थावथावाए णिदिसे ॥ ९॥ ३२२. तहेवाणागतं अटुं० सिलोगो । तहेव तेणेव पगारेण अणागतं कालेणं दूरत्थं वा अत्थं |जो तम्मि अत्थो वदृति जं वा अतीतकालं उवधारितं सुणातं पडुप्पण्णकालं वा नीसंकितं । एतं वा थावथावाए णिहिसे हियए थावेउं वयणेणं वा बाधिजमाणं पुणो पुणो थावेतुं । उवधारित-नीसंकिताण | विसेसो-उवधारितं वत्थुमत्तं, नीसंकितं सव्वप्पगारं ॥९॥ "दोण्हं तु विजयं सिक्खे" [सूत्रं ३१५ ] त्ति तस्स विजयस्साणेगागारपदरिसणत्थमिमं भण्णति३२३. तहेव फरुसा भासा गुरुभूतोवघातिणी । सच्चा वि सा न वत्तवा जतो पावस्स आगमो ॥ १० ॥ ३२३. तहेव फरुसा सिलोगो। तहेवेति पढमोववण्णितप्पगारावधारणं, फरुसं लुक्खं जं णेहविरहितं , वय [ण] मविसंवायणं तं फरुसमिव फरुसं, अतो सा फरुसा भासा सच्चा वि सा न वत्तव्वा इति उवरि. दीविजिहिति । विद्धादीण गुरूण सव्वभूताण वा उवघातिणी, अहवा गुरूणि जाणि भूताणि मंहति १ण वा विबज्झमाणं मूलादर्शे ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy