________________
सचम
चिचु
वक्कसुद्धिअज्झ
यण
णिजु-1| तेसिं कुलपुत्त-बंभणत्तभावितं विदेसागतं तहाजातीयकतसंबंधं दासादि वदति जतो से उवघातो भवति, गुरुं
वा भूतोवघातं जा करेति रायंतेउरादिअभिद्रोहातिणा मारणंतियं, सच्चा वि सा ण वत्तव्वा किमुत णिजयं अलिया ? । जतो इति जम्हा एतातो भासातो पावस्स आगमो इहलोइतो अयसादि, पारलोइयो दुग्गतिदसका- गमणाति, आगमो आवातो ॥ १० ॥ “गुरुभूतोवघातिणी सच्चा वि सा ण वत्तव्व" त्ति भणितमितं ।। लियसुत्तं २० अवि य उवघातिणी भण्णति
३२४. तहेव काणं काणे त्ति पंडगं पंडगे त्ति वा । ॥१६७॥
वाहियं वा वि रोगि त्ति तेणं चोरो त्ति णो वए ॥ ११ ॥ ३२४. तहेव काणं काणे त्ति सिलोगो । एगक्खिविकलो काणो, सो भिण्ण-पुप्फित-केकरविणाडो |तहा ण वत्तव्यो, तस्स अप्पत्तियादिदोसा मा होजा । पंडओ अपुमं, सो वि 'तुमं एरिसो' ति ण वत्तव्वो, त एव दोसा। कोढातिवाधितमवि ण रोगिणं भणेजा, तत्थ दोसा त एव, अधिकमणस्सासो क्रियारंभो वा । तेणो परस्सावहारी, तमवि 'चोरो सि' त्ति ण भणेजा, तत्थ ते चेय दोसा, विणासेज वा आसुकारी भणंतर्ग, सो| गेण्हणाती पावेजा। अतो न भासितव्वमेतं ॥११॥ काणातिप्रकारोपदरिसणत्थं वयणोवसंहरणणियमणत्थं च भण्णति३२५. ऐतेणऽण्णेण वऽटेण परो जेणुवहम्मति ।
आयारभावदोसेणे ण तं भासेज पण्णवं ॥ १२ ॥ १ भणितमिदम् ॥ २ अयं सूत्रश्लोको वृद्धविवरणे नास्ति ॥ ३°ण अद्वेण खं १-२-३ जे० शु० । °णमटेण खं ४ ॥ ४ हम्मए खं २॥ ५ दोसन्नू ण खं १-२-३-४ जे. शु० हाटी०॥
॥१६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org