SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ सचम चिचु वक्कसुद्धिअज्झ यण णिजु-1| तेसिं कुलपुत्त-बंभणत्तभावितं विदेसागतं तहाजातीयकतसंबंधं दासादि वदति जतो से उवघातो भवति, गुरुं वा भूतोवघातं जा करेति रायंतेउरादिअभिद्रोहातिणा मारणंतियं, सच्चा वि सा ण वत्तव्वा किमुत णिजयं अलिया ? । जतो इति जम्हा एतातो भासातो पावस्स आगमो इहलोइतो अयसादि, पारलोइयो दुग्गतिदसका- गमणाति, आगमो आवातो ॥ १० ॥ “गुरुभूतोवघातिणी सच्चा वि सा ण वत्तव्व" त्ति भणितमितं ।। लियसुत्तं २० अवि य उवघातिणी भण्णति ३२४. तहेव काणं काणे त्ति पंडगं पंडगे त्ति वा । ॥१६७॥ वाहियं वा वि रोगि त्ति तेणं चोरो त्ति णो वए ॥ ११ ॥ ३२४. तहेव काणं काणे त्ति सिलोगो । एगक्खिविकलो काणो, सो भिण्ण-पुप्फित-केकरविणाडो |तहा ण वत्तव्यो, तस्स अप्पत्तियादिदोसा मा होजा । पंडओ अपुमं, सो वि 'तुमं एरिसो' ति ण वत्तव्वो, त एव दोसा। कोढातिवाधितमवि ण रोगिणं भणेजा, तत्थ दोसा त एव, अधिकमणस्सासो क्रियारंभो वा । तेणो परस्सावहारी, तमवि 'चोरो सि' त्ति ण भणेजा, तत्थ ते चेय दोसा, विणासेज वा आसुकारी भणंतर्ग, सो| गेण्हणाती पावेजा। अतो न भासितव्वमेतं ॥११॥ काणातिप्रकारोपदरिसणत्थं वयणोवसंहरणणियमणत्थं च भण्णति३२५. ऐतेणऽण्णेण वऽटेण परो जेणुवहम्मति । आयारभावदोसेणे ण तं भासेज पण्णवं ॥ १२ ॥ १ भणितमिदम् ॥ २ अयं सूत्रश्लोको वृद्धविवरणे नास्ति ॥ ३°ण अद्वेण खं १-२-३ जे० शु० । °णमटेण खं ४ ॥ ४ हम्मए खं २॥ ५ दोसन्नू ण खं १-२-३-४ जे. शु० हाटी०॥ ॥१६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy