________________
३२५. एतेऽण्णेण वद्वेण० सिलोगो । एतेण काणातिणा अण्णेण वा एवंजातीएण विसमणयण-वंकचिप्पिडणासा-तूपरड- किडिभिल्ल पारदारिकादिणा, 'अत्थाधारं वयणं' इति अत्थनिद्देसो । परो अप्पाणवतिरित्तो सो जेण उवहम्मति । परोवघाते अप्पोवघातो कयाति, अतो आयारभावदोसेण एतं वयणनियमणमायारो, एतम्मि आयारे सति भावदोसो पदुट्टं चित्तं तेण भावदोसेण ण भासेज्ज । जति पुण काण- चोराति कस्सति णामं ततो भासेज्जा वि । अहवा आयारे भावदोसो पमातो, पमातेण ण भासेज्ज पण्णवं पुव्वमुववणितो ॥ १२ ॥ " दोन्हं तु विज्ञेयं सिक्खे” त्ति [ सुतं ३१४] विर्जयाधिकारे अभाणितव्वत्तेण विणयणं । इदमवि जहा वण्णातो अवदव्वाण ( १ ) -
३२६. तहेव होले गोले ति साणे वा वसुले त्तिय ।
दम दूव तं भासेज्ज पण्णवं ॥ १३ ॥
३२६. तहेव होले गोले ति० सिलोगो । होले त्ति निठुरमामंतणं देसीए भविलवेदणमिव । एवं गोले इति । दुच्चेट्ठितातो सुणएणोवमाणदणं । वसुलो सुद्दपरिभववयणं । भोयणनिमित्तं घरे घरे द्रमति गच्छतीति दमओ रंको । दूभगो अणिट्ठो । एताणि वि अणिट्ठवयणाणि ण भासेज पण्णवं ॥ १३ ॥
थी-पुरिसाणं अविसेसेण आमंतणाति भणितं । 'भत्तादिजातणासित्थीसु विसेसेण संभवति' त्ति तग्गतं विसेसर्वदणं पढममारभते
१ विणयं मूलादर्शे ॥ २ विणया मूलादर्शे ॥ ३ यावि खं २-३ हाटी० ॥ न तं भा शु० अचू० वृद्ध० ॥
५- ६-७ वचनम् ॥
Jain Education International
For Private & Personal Use Only
४ णेवं भा° खं १-२-३-४ जे० हाटी० ।
www.jainelibrary.org