SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सत्तम यण ३२७. अजिते पजिते यावि अम्मो मातुस्सिय त्ति य । चिचुपितुस्सिए भागिणेजि त्ति छूते णत्तुणिए त्ति य ॥ १४ ॥ वक्कसुमिजुयं दसका द्धिअज्झ३२७. अजिते पबिते यावि० सिलोगो । पितामही वा मातामही वा अजिता । तीसे माता लियसुत्र पजिया। माताअभिधाणं अम्मो ति । मातुभगिणी मातुस्सिया। पितुभगिणी पितुस्सिया । भगिणीधूता भागिणेज्जी । अवच्चमित्थी धूता । पोत्ती दोहित्ती वा णतुणी । एताणि आमंतणाणि अभिधाणाणि, णेधाभि॥१६॥ | संबंधासंकादयो दोसति । जं उवरिंभणिहिति "इथियं णेब आलवे" [सुत्तं ३२८] तदिहापीति णेवं वत्तव्वं ॥१४॥ पुन्वाणंतरसिलोगतुल्लत्योऽयमिति तदेवोववायणं ति भण्णति३२८. हले हले त्ति अण्णे त्ति भट्टे सामिणि गोमिणि । होले गोले सुले ति इत्थियं णे आलवे ॥१५॥ ३२८. हले हले ति० खिलोगो । हले अण्णे ति मरहट्ठेसु तरुणित्थीसा मंतणं । हले २५ ति लाडेसु । भट्टे त्ति अब्भरहितवयणं पायो लाडेसु । सामिणि त्ति सव्वदेसेसु । गोमिणी गोल्लविसए। २५ १वा वि सं १ अचू० विना ॥ २माउसिए सं ३ । माउसिय खं १-४ जे० वृद्ध० । माउसिउ खं २ शु० ॥३पिओसिए खं ४॥ ४ धूया णतुणिए त्ति या जे. खं३ । धूए णतुणिय त्ति य ख १-३-४ । धूयाणसुगिय चिय ॥ ५स्मेहाभिसम्बन्धाशङ्कादयः॥६णेघमाल°खं १-२-३-४ शु०॥७"हले हलि त्ति अण्णे ति एयाणि वि देसं पप्प भायंतणाणि । | तत्थ वरदातडे हले ति आमंतणं । लाडविसए समाणवयमणं वा आमंतण जहा हलि त्ति । अण्णे ति मरहट्ठनिसए आर्मतणं । दोमूलक्खरगाण चाटुवयणं अण्णे त्ति। भट्टे तिलाडाणं पतिभगिणी भण्णइ । सामिणी-गोमिणीओ चाटुवयणं, होले ति आमतणं ।। जहा-'होल | वणिओ ते पुच्छइ सयकऊ पागसासणो इंदो। अण्ण पिकिर वरेसी इंदमहसतं समतिरेक ॥१॥ एवं गोल-वसला वि महरं ॥१६८॥ सप्पिवासं आमंतणं । एतेहिं हले-हलादीहिं इत्थीतो न आलवेजा। किं कारणं? जम्हा तत्थ चाटुमादिदोसा भवंति । उक्तंच-भतिसुलमसीवर्जुमल्पमात्रमपि प्रियम् । नैतत् प्राशेन वक्तव्यं बुद्धिस्तेषां विशारदा ॥१॥" इति वृद्धविवरणे ॥ ८ तरुणस्त्रीष्वामणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy