________________
होले गोले वसुले त्ति देसीए लालणगत्थाणीयाणि प्रियवयणामंतणाणि । एतेहि 'माधुजहरणीयो थीजणो' त्ति सव्वेहिं इत्थियं णेव आलवे ॥ १५॥ सति पुण कारणे अवस्सभणितव्वे इमो पयत्तो जधा३२९. णामहेजेण णं बूया इत्थीगोत्तेण वा पुणो।
जहारिहमभिगिज्झ आलवेज लवेज वा ॥ १६ ॥ ___३२९. णामहेल्लेण णं० सिलोगो । णामं चेव णामधेनं तेण बूया, यदुक्तं भणेन्ज । विदितगोत्ता वा गोत्तेणं गोतमातिणा । पुणो इति णाम-गोत्तयो जं अविरुद्धतरं । जहारिहं पहुत्तण-वयोविसेस-ईसरत्तादीहि जा जं अरिहति लोगे, जधा वा ण विरुज्झति तहा अभिगिज्झ संचिंतेऊण आलवेज [लवेज वा, ईसि लवणमालवणं, अभिक्खं भासणं लवणं ॥१६॥ इत्थिआमंतणातिसमणंतरं पुरिसवयणं तधेव३३०. अज्जए पज्जए वा वि बप्पो चल्लपितु ति य ।
माउला भाइणेज त्ति ऍत्ता णत्तुणिय त्ति य ॥ १७ ॥ ३३०. अजए पज्जए वा वि० सिलोगो । अजग-पज्जगो तहेव । बप्पो जणेता। चुल्लपिता पिउकणीयसो। मातुलादयो लोगविदिता । एतेसु वि बहवे दोस ति तेण णो एवमालवे ॥१७॥
जहा एताणि वयणाणि वजणिज्जाणि तहा३३१. हे भो हरे त्ति अण्ण त्ति भैट्टि सामिय गोमिय ।
हाल गोल वसुल त्ति पुरिसं णेवमालवे ॥ १८ ॥ १माधुर्यहरणीयः॥ २भायणे खं २-४॥ ३ पुत्ते खं १-२ शु०॥ ४ हे हो हले त्ति अण्णेत्ति खं १-२-३-४ जे. शु०॥ ५भट्टा जे० शु०॥ ६ वसुले त्ति खं १-२-३-४ जे०॥
दका०४३
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org