________________
णिजुचिचुण्णिजयं
दसका
लियसुत्तं
॥१६४॥
३१४. चतुण्हं खलु भासाणं परिसंखाय पण्णवं ।
दोहं तु विजयं सिक्खे दो ण भासेज्ज सबसो ॥ १ ॥
३१४. चतुण्हं खलु भासाणं० सिलोगो । चतुण्डं ति संखासदो छट्ठीबहुवयणंतो, सा यणिद्धार - [ण]छट्ठी । भसासमुदायायो जासिं विजयो सिक्खितव्वो, पुणो जाँतो ण भासितव्वाओ । खलुसद्दोऽवधारणे, २० सव्वो णिसमुदायो चतुव्विधत्तणं णातिवत्ततीति अवधारिज्जति । अत्थं वंजयतीति भासा, तासिं भासाणं समंततो जाणिऊण परिसंखाय पण्णवं बुद्धिमं । स एवंगुणो दोहं तु एवं परिसंखाताण, तुसद्दो | पिसुणातिविसेसणे, विजयो समाणजातियाओ णिकरिसणं, जधा बितियो सुमिणयो, तत्थ वयणीया ऽवयणीयत्तेण विजयं सिक्खे । केसिंचि आलावओ - "विणयं सिक्खे” तेसिं विसेसेण जो गयो भाणितव्वो तं सिक्खे | दो बिय ततियाओ ण भासेज्ज सव्वसो सव्वावत्थं ॥ १ ॥
Jain Education International
अधुणा सच्चाए विजयो सच्चामोसाए य सव्वहा निसिद्धाए विसेसो अववातो समयमारभते
३१५. जा य सच्चा अवत्तव्वा सच्चामोसा य जा मुसा ।
जाँजा बुद्धेहि इण्णा ण तं भासेज्ज पण्णवं ॥ २॥
१ विणयं अचू० विना । विणयं अचूपा० ॥ २ भाषासमुदायाद् यासां विजयः शिक्षितव्यः, पुनर्या न भाषितव्याः ॥ ३ जावो ण मूलाद ॥ ४ ध्वनिसमुदायः ॥ ५ " द्वाभ्यां सत्या - ऽसत्यामृषाभ्याम्, 'तुः' अवधारणे, द्वाभ्यामेवाऽऽभ्यां 'विनय' शुद्धप्रयोगं विनीयतेऽनेन कर्मेति कृत्वा 'शिक्षेत' जानीयात् । 'द्वे' असत्या सत्यामृषे न भाषेत 'सर्वशः सर्वैः प्रकारैरिति ।" इति हारि० वृत्तौ ॥ ६ णवत्तव्वा जे० ॥ ७ जा इ बु° खं ४ जे० । जा य बु° खं १-२-३ शु० वृद्ध० ॥ ८ बुद्धेऽणाद्दण्णा खं १| बुद्धेहिं नाऽऽइण्णा खं ४ जे० ॥
For Private & Personal Use Only
सत्तमं
वकसु
द्धिअज्झ
यणं
॥१६४॥
www.jainelibrary.org