________________
तत्थ वियाणगस्स तु एस गुणो जधा
वयणविभत्तीकुसलो वयोगतं बहुविधं वियाणंतो ।
दिवसमवि भासमाणो अभासमाणो व वइगुत्तो ॥ २३ ॥ १९३ ॥ वयणविभत्तीकुसलो. गाधा । वयणविभागनिउणो पुण बहुविधं वयोगतं विसेसेण जाणतो, अतिवृत्तवयणमिदं । दिवसं अवि भासमाणो अभासमाणो वा आतारेहि उवरोधमदाएंतो भवति वह गुत्तो | ॥ २३ ॥ १९३ ॥ तस्स कुसलस्स विणेयमतिणो जधाविधीमुपदेसं दातुमाणवेंति गुरवो-वच्छ ! भणितं च वक्ष्यमाणं च सिद्धान्तोवदेसं
वि बुद्धी पासिता ततो वक्कमुदाहरे ।
अचक्खुओ व णेतारं बुद्धिमण्णेउ ते गिरा ॥ २४ ॥ १९४ ॥
॥ वक्कसुद्धिनिज्जृत्ती समत्ता ॥
पुवि बुद्धीए पासित्ता ० सिलोगो । पुवि पढमं बुद्धीए मतीए पासित्ता आलोएउं ततो तदणंतरं वक्कमुदाहरे वैदणमेयं वदेज्जा । "उदाहरणेण सुगममत्थो पडिवज्जिज्जइ” त्ति सिलोगपच्छिमद्वेण तं | भण्णति - अचक्खुओ व णेतारं जधा अंधो पडिकड्डूगंतप्पणीयस्स खेममिति गच्छंतमणुगच्छति एवं तव समिक्खभाविणो णिरवातं बुद्धिमणुगच्छतु गिरा ॥ २४ ॥ १९४ ॥ णामनिप्फण्णो समत्तो । इदार्णि १५ सुत्तालावगनिप्फण्ण-सुत्तफासियनिज्जुत्तीपडिसमाणणत्थं सुत्तमुच्चारेतव्वं । तं पुण इमं -
Jain Education International
१ दिवसं पि भासमाणो तहा वि वयगुत्तयं पत्तो खं० पु० वी० सा० हाटी० वृद्ध० ॥ २ आचारेषु उपरोधमदर्शयन् ॥ ३ अयं निर्युक्तिश्लोको वृद्धविवरणे नास्ति ॥ ४°ए पेहिता पु० सा० हाटी० ॥ ५ पच्छा वक्क खं० पु० वी० सा० हाटी० ॥ ६ वचनमेवं वदेत् ॥
For Private & Personal Use Only
www.jainelibrary.org