SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ तत्थ वियाणगस्स तु एस गुणो जधा वयणविभत्तीकुसलो वयोगतं बहुविधं वियाणंतो । दिवसमवि भासमाणो अभासमाणो व वइगुत्तो ॥ २३ ॥ १९३ ॥ वयणविभत्तीकुसलो. गाधा । वयणविभागनिउणो पुण बहुविधं वयोगतं विसेसेण जाणतो, अतिवृत्तवयणमिदं । दिवसं अवि भासमाणो अभासमाणो वा आतारेहि उवरोधमदाएंतो भवति वह गुत्तो | ॥ २३ ॥ १९३ ॥ तस्स कुसलस्स विणेयमतिणो जधाविधीमुपदेसं दातुमाणवेंति गुरवो-वच्छ ! भणितं च वक्ष्यमाणं च सिद्धान्तोवदेसं वि बुद्धी पासिता ततो वक्कमुदाहरे । अचक्खुओ व णेतारं बुद्धिमण्णेउ ते गिरा ॥ २४ ॥ १९४ ॥ ॥ वक्कसुद्धिनिज्जृत्ती समत्ता ॥ पुवि बुद्धीए पासित्ता ० सिलोगो । पुवि पढमं बुद्धीए मतीए पासित्ता आलोएउं ततो तदणंतरं वक्कमुदाहरे वैदणमेयं वदेज्जा । "उदाहरणेण सुगममत्थो पडिवज्जिज्जइ” त्ति सिलोगपच्छिमद्वेण तं | भण्णति - अचक्खुओ व णेतारं जधा अंधो पडिकड्डूगंतप्पणीयस्स खेममिति गच्छंतमणुगच्छति एवं तव समिक्खभाविणो णिरवातं बुद्धिमणुगच्छतु गिरा ॥ २४ ॥ १९४ ॥ णामनिप्फण्णो समत्तो । इदार्णि १५ सुत्तालावगनिप्फण्ण-सुत्तफासियनिज्जुत्तीपडिसमाणणत्थं सुत्तमुच्चारेतव्वं । तं पुण इमं - Jain Education International १ दिवसं पि भासमाणो तहा वि वयगुत्तयं पत्तो खं० पु० वी० सा० हाटी० वृद्ध० ॥ २ आचारेषु उपरोधमदर्शयन् ॥ ३ अयं निर्युक्तिश्लोको वृद्धविवरणे नास्ति ॥ ४°ए पेहिता पु० सा० हाटी० ॥ ५ पच्छा वक्क खं० पु० वी० सा० हाटी० ॥ ६ वचनमेवं वदेत् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy