SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ णिज्जु णिजुयं जं वकं वदमाणस्स० [गाहा]। जं जधाभूतमजहाभूतं वा वदमाणस्स संजमो सुद्धो भवति, सत्तम तिचु- ण पुण हिंसा, ण य दुभणित-पच्छातावाति तेण वक्कसुद्धी । एवं सद्भयो हितं सत्यमिति ॥ २०॥ १९०॥ | वसु द्धिअन्झवतछक्कातिणियमितकायचेट्ठस्स वायिकदोसपरिहरणत्यं विसेसिज्जतिदसका यणं लियसुत्तं वयणविभत्तीकुसलस्स संजमम्मी उवट्ठियमतिस्स। दुब्भासितेण होजे हु विराधणा तत्थ जतितवं ॥ २१ ॥ १९१ ॥ ॥१६॥ वयणविभत्तीकुसल० गाधा । सच्चा-ऽसच्चवयणविभागे कुसलस्स तस्सेवंगुणस्स संजमम्मि उवडियमतिस्स थितचेतसो वि तत्थ तध वि दुब्भासितेण भवे विराधणा इति वक्कसुद्धीए सु१ जतितव्वं ॥ २१ ॥ १९१ ॥ 'वयणं नियमेणमणेगविधं दुरहिगम' ति कोति भणेज-वरं मोणं, मोणमवि जधा. २५ अणुवाययो दोसकारी भवति तमुण्णीयते वयणविभत्तिअकुसलो वयोगतं बहुविधं अजाणतो। जति वि ण भासति किंची ण चेव वैतिगुत्तयं पत्तो॥ २२ ॥ १९२ ॥ वयणविभत्तिअकुसलो. गाधा । वयणविवेगे अणिउणो वयोगतं असच्चामोसाति वक्ष्यमाणं [बहुविधं] बहुप्पगारं अयाणंतो, जतिसद्दो अणभुवगमे, अविसद्दो तं विसेसेति, सो जति वि ण' ३०| भासति तहअक्खिणिकोय-पाणिविहारातीहिं विकारेहिं अत्थं पच्चायेंतो ण भवति वतिगुत्तो॥ २२॥१९२॥ ३० ॥१६ १ मम्मि य उवट्ठिय पु० वृद्ध० । 'मम्मी समुज्जय' हाटी० ॥ २°जा वि° वृद्ध० ॥ ३ किंची तह वि ण वयि वृद्ध० ॥ ४ वयिगु वृद्धः । वइगु खं० । वयगु पु० वी० सा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy