________________
णिज्जु
णिजुयं
जं वकं वदमाणस्स० [गाहा]। जं जधाभूतमजहाभूतं वा वदमाणस्स संजमो सुद्धो भवति, सत्तम तिचु- ण पुण हिंसा, ण य दुभणित-पच्छातावाति तेण वक्कसुद्धी । एवं सद्भयो हितं सत्यमिति ॥ २०॥ १९०॥ | वसु
द्धिअन्झवतछक्कातिणियमितकायचेट्ठस्स वायिकदोसपरिहरणत्यं विसेसिज्जतिदसका
यणं लियसुत्तं
वयणविभत्तीकुसलस्स संजमम्मी उवट्ठियमतिस्स।
दुब्भासितेण होजे हु विराधणा तत्थ जतितवं ॥ २१ ॥ १९१ ॥ ॥१६॥
वयणविभत्तीकुसल० गाधा । सच्चा-ऽसच्चवयणविभागे कुसलस्स तस्सेवंगुणस्स संजमम्मि उवडियमतिस्स थितचेतसो वि तत्थ तध वि दुब्भासितेण भवे विराधणा इति वक्कसुद्धीए सु१
जतितव्वं ॥ २१ ॥ १९१ ॥ 'वयणं नियमेणमणेगविधं दुरहिगम' ति कोति भणेज-वरं मोणं, मोणमवि जधा. २५ अणुवाययो दोसकारी भवति तमुण्णीयते
वयणविभत्तिअकुसलो वयोगतं बहुविधं अजाणतो।
जति वि ण भासति किंची ण चेव वैतिगुत्तयं पत्तो॥ २२ ॥ १९२ ॥ वयणविभत्तिअकुसलो. गाधा । वयणविवेगे अणिउणो वयोगतं असच्चामोसाति वक्ष्यमाणं [बहुविधं] बहुप्पगारं अयाणंतो, जतिसद्दो अणभुवगमे, अविसद्दो तं विसेसेति, सो जति वि ण' ३०| भासति तहअक्खिणिकोय-पाणिविहारातीहिं विकारेहिं अत्थं पच्चायेंतो ण भवति वतिगुत्तो॥ २२॥१९२॥ ३०
॥१६
१ मम्मि य उवट्ठिय पु० वृद्ध० । 'मम्मी समुज्जय' हाटी० ॥ २°जा वि° वृद्ध० ॥ ३ किंची तह वि ण वयि वृद्ध० ॥ ४ वयिगु वृद्धः । वइगु खं० । वयगु पु० वी० सा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org