SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ तिचु णिजुयं दसकालियसुत् स्थकामज्झयणं ॥१५॥ भट्टारगाओ केवलणाणविदियत्थातो आगम इति आगमगोरवावधारणत्थं सेजंभवसामी भणति३११. विभूसावत्तियं चेतं बुद्धा मण्णंति तारिसं । सावजबहुलं चेतं णेयं तादीहिं सेवितं ॥ ६६ ॥ ३११. विभूसावत्तियं० सिलोगो । विभूसावत्तियं पूर्ववत् । चसद्दो काकुणा चिक्कणताविसेसं दरिसेति । एतमिति जमणंतरसिलोगभणितं । बुद्धा इति भट्टारगे परमगुरौ गौरवेण बहुवयणं, सव्व एव वा |तित्थयरा एवं मण्णंति जाणंति तारिसमिति जहोववण्णितदोसावधारणं । सव्वधा सावजबहुलं चेतं उदगोवण्हाणाति गवसण-पीसणादीहि सावजबहुलमिति अतो णेयं तादीहि सेवितं ६॥६६॥ सोहवजणं | गतं उत्तरगुणा य । समत्ताणि अट्ठारस ठाणाणि । अट्ठारसठाणफलोवसंहरणणिदरिसणत्थमिदं भण्णति ३१२. खवेंति अप्पाणममोहदंसिणो, तवे रया संजेम अजवे गुणे । धुणंति पावाइं पुरेकडाई, नवाई पावाइं ण ते करेंति ॥ ६७ ॥ ३१२. खवेंति अप्पाणममोह० वृत्तम् । खवेंति कृशीकुर्वन्ति अप्पाणं अप्पा इति एस सद्दो जीवे | | सरीरे य दिट्ठप्रयोगो, जीवे जधा मतसरीरं भण्णति-गतो सो अप्पा जस्सिमं सरीरं, सरीरे-थूलप्पा किसप्पा, इह पुण |तं खविज्जति त्ति अप्पवयणं सरीरे ओरालियसरीरखवणेण, कम्मणं वा सरीरखवणमिति, उभयेणाधिकारो । मोहं १ सावजाबहुलं शु० । सावजं बहुलं खं ४ जे०॥ २ संजमे जे०॥ ३“आह-किं ताव अप्पाणं खवेंति ? उदाहु सरीरं ? ति। आयरिओ भणइ-अप्पसद्दो दोहि वि दीसइ-सरीरे जीवे य । तत्थ सरीरे ताव जधा-एसो संतो (? सत्तो) दीसइ, मा णं हिंसिहिसि । जीवे जहा-गओ सो जीवो जस्सेयं सरीरं । तेण भणितं 'खवेंति अप्पाणं' ति, तत्थ सरीरं ओदारिकं कम्मगं च, तत्थ कम्मएण म अधिगारो, तस्स य तवसा खए कीरमाणे ओदारियमवि खिजइ" इति वृद्धविवरणे ॥ ॥१५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy