________________
३०९. 'णिगिणस्स वा वि मुंडस्स दीहरोम-णहस्सिणो ।
मेहुणा उवसंतस्स किं विभूसाए कारियं ? ॥ ६४ ॥ ३०९. णिगिणस्स वा० सिलोगो। णिगिणो णग्गो । मुंडो चउव्विहों । णाम-ट्ठवणाओ गताओ। दव्वमुंडो आदिच्चमुंडादि । इंदिय-णोइंदियाइदमेण भावमुंडो। दीहाणि रोमाणि कक्खादिसु जस्स सो दीहरोमो, आश्री कोटी, णहाणं आश्रीयो णहस्सीयो, णहा जदि वि पडिणहादीहि अतिदीहा कपिजंति तह वि असंठ-६ विताओ णहथूराओ दीहाओ भवंति । दीहसदो पत्तेयं भवति, दीहाणि रोमाणि णहस्सीयो य जस्स सो दीहरोम-* णहस्सी तस्स । तस्सेवरुवस्स मेहुणा उवसंतस्स ततो णियत्तस्स कामिणो जोग्गाए किं विभूसाए मंडणेण कारियं प्रयोजनम् १ ॥ ६४॥ सोभवजणत्थं पत्थुतं, तत्थ "किं विभूसाए कारिय"मिति भणितं । विभूसादोसुब्भावणत्थमिदं भण्णति३१०. विभूसावत्तियं भिक्खू कम्मं बंधति चिक्कणं ।
____ संसारसागरे घोरे जेणें भमति दुरुत्तरे ॥ ६५ ॥
३१०. विभूसावत्तियं भिक्ख० सिलोगो। विभूसावत्तियं विभूसणं विभूसा, विभूसावत्तियं विभूसापच्चयं तन्निमित्तं भिक्खू कम्मं बंधति चिक्कणं चिप्फिलं अविसदं । तं च एवंफलं-संसार
सागरे घोरे जेणं भमति दुरुत्तरे, सागर इव सागरो, संसार एव सागरो संसारसागरो घोरो भयाणगो, २५] तम्मि जेण कम्मुणा सुचिरं भमति । दुक्खमुत्तरिज्जतीति दुरुत्तरो॥६५॥
१ नगिण शु० हाटी• वृद्ध । निगण ख १-२ जे०॥ २ नहंसिणो अचू० विना ॥ ३ जेणं पडइ दुजे० अचू० विना॥
दका०४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org