________________
चिचु
धम्मत्थकामज्झयणं
णिजुयं दसकालियसुत्तं ॥१५६॥
३०७. तम्हा ते ण सिणायंति सीतेण उसिणेण वा ।
जावज्जीवं वयं घोरं असिणाणमंहिट्ठए ॥ ६२ ॥ ३०७. तम्हा ते ण सिणायंति० सिलोगो । तम्हा इति पुव्वभणितं कारणं पडिनिद्दिसति । ते इति 'पुव्वरिसिचरितमणुचरितव्वं' ति तेसिं गहणं, जहा तेहिं वज्जियं सिणाणमेवं वज्जणीयं । सीतेण वा सुहफरिसेण उसिणेण वा आउविणासकारिणा । बंभचेरगुत्तिनिमित्तं कायकिलेसो प्पमा(घम्मा)तिसु एवं । अतो जावजीवं वयं घोरं, जावज्जीवमिति जाव प्राणा धरंति वयं अण्हाणगं घोरं दुचरं असिणाणं अण्हाणगं तं अधिटेज इति ॥६२॥
सउव्वदृणं ण्हाणं भवति, पहायस्स वा सरीरसुगंधिकरणे इमाणि 'पतुजंतीति भण्णति३०८. सिणाणं अधवा ककं लोडं पउमगाणि य ।
गायस्सुव्वट्टणट्ठाए णाऽऽयरंति कयायि वि ॥ ६३ ॥ ३०८. सिणाणं अदुवा ककं० सिलोगो । सिणाणं सामइगं उवण्हाणं । अधवा गंधवट्टओ ककं ण्हाणसंजोगो वा । लोद्धं कसायादि अपंडुरच्छविकरणत्थं दिजति । पउमं पउमकेसरं कुंकुमं वा । चसद्देण जं
एवंजातीयं तं घेप्पति । जधुट्ठिाई गायस्सुव्वदृणहाए, गातं सरीरं तस्स उव्वट्टणानिमित्तं णाऽऽयरति || भगवंतो साधवो कयायि कहिंच धम्माभिघातावत्यंतरे ५॥ ६३॥
सोभवज्जणमिति दारं-तस्साभिसंबंधो, जति कोति वयेज-सिणाणे उप्पीलावणदोसो, पउमादिसु को दोसो ?, भण्णति-विभूसाइ वा वि विभूसादोस एवेति नियमिज्जति
१ महिट्ठगा खं १-२-३-४ जे० शु० हाटी० ॥ २ पभुजं मूलादर्शे ॥ ३ अहदुवा खं १ अचू० विना ॥
॥१५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org