________________
___३०५. वाहितो वा अरोगो वा० सिलोगो । वाही पुव्वभणितो, सो जस्स संजातो सो वाहितो। अरोग इति वाहियजातीय एव । जराभिभूत-तवस्सीण कोति सरीरस्स पाणितेणाभिसेयणं सिणाणं, जो इति उद्देसवयणं, पत्थणं अभिलसणं, तं जो वाहितो अरोगो वा सिणाणं पत्थए । तेण वोकंतो होति
आयारो, वोकंतो वोलीणो यदुक्तम् । संजमो सत्तरसविहो, सो जढो परिच्चत्तो । आयार-संजमविसेसो| आयारो चक्कवालसामायारी, तेण सत्तरसविधस्स [ संजमस्स ] अणुपालणं ॥ ६०॥
सिणाणगतअसंजमदोससमुभावणस्थमिदं भण्णति३०६. संतिमे सुहुमा पाणा घसीसु भिलुहासु य ।
जे तु भिक्खू सिणायन्तो वियडेणुप्पीलावए ॥ ६१ ॥ ३०६. संतिमे सुहुमा पाणा० सिलोगो। संति विजंति, इमे इति चक्खुगेज्झा, पगरिसेण सहा | सुहुमा, पाणा जीवा, ते तसा कुंथुमादि, थावरा पिथियाँति । तेसिं विसेसेण झुसिरहाणेसु घसीसु भिलुहासु य गसति सुहुमसरीरजीवविसेसा इति घसी अंतोसाणो भूमिपदेसो पुराणभुसातिरासी वा, कण्हभूमिदली | भिलुहा । जे इति सुहुमसत्तुद्देसो, तुसद्देण न केवलं घसि-भिलुधासु समभूमीए वि । भिक्खणसीलो भिक्खू सिणायन्तो ण्हाणारंभं करेंतो विगडेण फासुपाणिएणावि उप्पीलावए उप्पीलेजा। तेसिं तं अत्थग्धमतरणीयमिति विणासमुपगच्छंति, एस दोस इति ॥ ६१॥
१ घसाहि भिलुगाहि य वृद्ध० । घसासु भिलुगासु य ख १-२-३-४ शु० हाटी। घसासु भिलुघासु य जे० । | घसीसु भिलुधासु य अचू०॥ २जे य भिक्खू सिणायंति खं ४॥ ३°णुप्पला' खं १ शु० हाटी०॥ ४ पृथ्व्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org