SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ - - १५ सणा-सणारं निसेवमाणस्स बंभव्वतस्स अगुत्ती भवति । इत्थीओ वा सो संकिज्जेज्ज - आयरेणोवदिसति, १५ छटुं मुहंच से पुल एति, ण एतं सोहणं । सा व सविलासावलोकिणी संकिज्जेज्ज । चसद्देण उभयमवि आदरवदिति संकामुप्पादेज्जा । एवं दोसपसूती अतो कुसीलवद्वणं थाणं कुच्छितं सीलं जं ठाणं वङ्केति तं दूरतो परिवज्जए | ॥ ५८ ॥ सुत्तेण चैव गिहंतरणिसेज्जाववातत्थमिदं भण्णति । ३०४. तिण्हमण्णतरीतस्स निसेज्जा जस्स कप्पति । ण्णिजयं दसकालियसुत्तं ॥१५५॥ ए अभिभूतस्स १ वाहितस्स २ तवस्सिणो ३ ॥ ५९ ॥ ३०४. तिण्हमण्णतरातस्स • सिलोगो । ति हं संखाणं, उवरिं जे भण्णिहिंति, अण्णतरातस्स एतेसिं कस्सइ निसेज्जा भणिता जस्स सा कप्पति सो एतेसिं कोति होज्ज, ण पुण अण्णो । तिन्ह उद्देसो - जराए अभिभूतस्स १ वाहितस्स २ तवस्सिणो ३, अभिभूत इति अतिप्रपीडितो, एवं वाहितो वि, तवस्सी पक्ख- मासातिखमणकिलंतो, एतेसिं णेव गोयरावतरणं । जस्स य पुण सहायासतीए अत्तलाभिए वा हिंडेज्ज तता एतेसिं निसेज्जा अणुण्णाता । एतेसिं बंभविवत्ति-वणीमगपडिघाताति जयणाए परिहरंताणं णिसेज्जा ३ | ४ ॥ ५९ ॥ एतेसं णिसेज्जा । सिणाणमिति दारं- जराभिभूतादीण णिसेज्जा अणुण्णाता, पसंगेण घम्मसापरिगताण सिणाणं । अतिप्पसंगनिवारणत्थमिदं भण्णति ३०५. वाहितो वा अरोगो वा सिणाणं जो तु पत्थए । वोको होति आयारो जढो हवति संजमो ॥ ६० ॥ १ रागस्स खं १-२-३-४ शु० वृद्ध० । रागस्सा जे० ॥ २ जराय अ° खं ४ ॥ मूलादर्शे ॥ ४ वाहीओ वा खं २-४ ॥ ५ अरोगी वा अचू० वृद्ध० विना ॥ Jain Education International For Private & Personal Use Only ३ असंखाणं तिन्हं उवरिं ६ तु इच्छए वृद्ध० ॥ धम्मत्थकाम ज्झयणं ॥१५५॥ www.jainelibrary.org.
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy