________________
३०२. विवत्ती बंभचेरस्स पाणाणं अवहे वहो ।
वणीमगपैडिग्घातो पलिकोधो अगारिणं ॥ ५७ ॥ ३०२. विवत्ती बंभचेरस्स० सिलोगो । अभिक्खणदरिसण-णिसेज्जोवगतस्स संभासणेहि बंभचेरविवत्ती * संभवति । पाणाणं अवधे वधो, अवहत्थाणे ओरतो । कहं ? अविरतियाए सहाऽऽलवेंतस्स जीवंते तित्तिरए
विक्केणुए उवणीए, 'कहं जीवंतमेतस्स पुरतो गेण्हामि?' ति वत्थऽद्धंतवलणसण्णाए गीवं वलावेति, एवमवहवधो संभवति, पाणाणं अवधे वधो। वणीमगपडिग्घातो, 'कहमालवेंतसमीवातो उडेमि ? त्ति भिक्खयरा अति-10 |च्छावेति, एवमंतराइयदोसो। ते य अवणं वदंति-समणएण सह उल्लावेति । पलिकोधो अंगारिणं. | परिकोध एव पलिकोधो, “पडिकोधो" वा समंता कोधो, “डकार-लकार-रेफाणामेकत्तं" इति कातुं । तीसे है | पति-दियरातीणं भवति चेतसि-अहो ! पव्वतियएण मधुराऽऽराधिता ण किंचि घरकरणीयमवेक्खति, अम्हे वा तिसिय-भुक्खिते आगए य ण गणेति । अहवा विरूवभावपलिकोधो संभवति-इमं च एरिसमणायारं आवजति अबोधित [सुतं ३.१] ॥ ५७॥ ३०३. अगुत्ती बंभचेरस्स इत्थीओ यावि संकणं ।
कुसीलवद्धणं थाणं दूरतो परिवजए ॥ ५८ ॥ ३०३. अगुत्ती बंभचेरस्स० सिलोगो । इत्थीणं इंदियाई मणोहराई णिज्झायमाणस्स, ताण य
१ अगुत्ती सूत्रकृ० सूत्र ४५५ चूणौ ॥ २ पाणाणं च वहे वहो अचू० वृद्ध० विना। सूत्रकृताङ्ग ४५५ सूत्रचूर्णावप्ययमेव |पाठो दृश्यते ॥ ३पडीघाओ खं ३ शु०॥ ४ पडिकोहो य अगा' खं १-२-३-४ जे. वृद्ध० । पडिकोहो यऽगा शु०। पडिकोधो अगा अचूपा०॥ ५ ओरतो आरतः, 'ओरो' इति सौराष्ट्रगूर्जरभाषायां प्रसिद्धः प्रयोगः ॥ ६ आगारिसम्मिस्सणं परि° मूलादशैं ॥ ७ मधुरावाचिंता ण मूलादर्शे ॥ ८वा वि २ ख १-३-४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org