SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ णिजुचिचुण्णिजयं दसका लियसुतं ॥१५४॥ २९९. णाऽऽसंदी-पलियंकेसु० एस सिलोगो केसिंचि णेव अत्थि । जेसिं अत्थि तेसिं “तिण्हमण्णतरागस्स” (सुतं ० ३०४) पत्तिए, अहवा तस्स जयणा एसा । जेण पढंति ते सामण्णमेव जयणोवदेसमंगीकरेंति, जता कारणं तदा पडिलेहाए, ण अपडिलेहिय ॥ ५४ ॥ आसंदादिदोसोववायणत्थमिदं भणति— १५ ३००. गंभीरविजया एते पाणा दुप्पडिलेहगा । आसंदी - पलियंका य एतमहं विवेजिता ॥ ५५ ॥ ३०० गंभीरविजया एते० सिलोगो । गंभीरं अप्पगासं, विजयो विभागो, गंभीरो विजयो २० जेसिं ते गंभीरविजया, एते इति आसंदादयो । अतो तेसु पाणा दुष्पडिलेहगा दुव्विसोहगा, वद्ध-सुंबातिविवरगता कुंथु - मंकुणादयो दुरवणेया, उवविसंतेहिं जंते इव पीलिज्जंति । आसंदी - पलियंका य, चसदेण मंचादयो वि, एतमहं एतेणं कारणेणं 'मा पाणोवघातो भविस्सति' त्ति विवज्जिता ॥ ५५ ॥ आसंदी - पलियंकवज्जणे इदमवि भूयो कारणमुपदिस्सति ३०१. गोयरग्गपविट्ठस्स निसेज्जा जस्स कप्पति । इमेरिसमणायारं आवज्जति अबोहिकं ॥ ५६ ॥ Jain Education International ३०१. गोयरग्गपविट्ठस्स० सिलोगो । णिसीयणं निसेज्जा । से गोयरग्गपविट्ठस्स जस्स साधुणो कप्पति वट्टति सो इमं वक्ष्यमाणं एरिसं एवंप्रकारं अणायारो अमज्जाया तं आवज्जति पावति अबोधिकारिं | अबोहिकं ॥ ५६ ॥ तस्स अणायारस्स विसेसेण उवदरिसणत्थमिदं भण्णति १ आसंदी पलियंको य खं २ हाटी० ॥ २ विवजय खं ४ ॥ For Private & Personal Use Only छट्ठ धम्मत्थकाम ज्झयणं ॥१५४॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy