________________
णिजुचिचुण्णिजयं
दसका
लियसुतं
॥१५४॥
२९९. णाऽऽसंदी-पलियंकेसु० एस सिलोगो केसिंचि णेव अत्थि । जेसिं अत्थि तेसिं “तिण्हमण्णतरागस्स” (सुतं ० ३०४) पत्तिए, अहवा तस्स जयणा एसा । जेण पढंति ते सामण्णमेव जयणोवदेसमंगीकरेंति, जता कारणं तदा पडिलेहाए, ण अपडिलेहिय ॥ ५४ ॥ आसंदादिदोसोववायणत्थमिदं भणति—
१५
३००. गंभीरविजया एते पाणा दुप्पडिलेहगा ।
आसंदी - पलियंका य एतमहं विवेजिता ॥ ५५ ॥
३०० गंभीरविजया एते० सिलोगो । गंभीरं अप्पगासं, विजयो विभागो, गंभीरो विजयो २० जेसिं ते गंभीरविजया, एते इति आसंदादयो । अतो तेसु पाणा दुष्पडिलेहगा दुव्विसोहगा, वद्ध-सुंबातिविवरगता कुंथु - मंकुणादयो दुरवणेया, उवविसंतेहिं जंते इव पीलिज्जंति । आसंदी - पलियंका य, चसदेण मंचादयो वि, एतमहं एतेणं कारणेणं 'मा पाणोवघातो भविस्सति' त्ति विवज्जिता ॥ ५५ ॥
आसंदी - पलियंकवज्जणे इदमवि भूयो कारणमुपदिस्सति
३०१. गोयरग्गपविट्ठस्स निसेज्जा जस्स कप्पति ।
इमेरिसमणायारं आवज्जति अबोहिकं ॥ ५६ ॥
Jain Education International
३०१. गोयरग्गपविट्ठस्स० सिलोगो । णिसीयणं निसेज्जा । से गोयरग्गपविट्ठस्स जस्स साधुणो कप्पति वट्टति सो इमं वक्ष्यमाणं एरिसं एवंप्रकारं अणायारो अमज्जाया तं आवज्जति पावति अबोधिकारिं | अबोहिकं ॥ ५६ ॥ तस्स अणायारस्स विसेसेण उवदरिसणत्थमिदं भण्णति
१ आसंदी पलियंको य खं २ हाटी० ॥ २ विवजय खं ४ ॥
For Private & Personal Use Only
छट्ठ
धम्मत्थकाम
ज्झयणं
॥१५४॥
www.jainelibrary.org