________________
Haada
२९७. पच्छेकम्मं पुरेकम्मं० सिलोगो । पच्छेकम्म पडियाणिते संजतेहिं । पुरेकम्मं संजताणं दातव्वमिति धोतुं ठावेति । अधवा 'भुत्तेसु पच्छा मुंजीहामो, तुरियं वा पुरतो भुंजंति, वरं ते भुंजंता' एवमोसक्कगुस्सक्कणेण पुरेकम्म-पच्छेकम्मया सिया इति संभवो भण्णति । होज एतं गिहिभायणग्गहणे अतो न कप्पइ, एस सिस्सउवदेसो। ऐवंधम्मियादरिसणत्थमुपपातिजति-एतदटुंण भुंजंति, एते पच्छेकम्मादयो दोसा इति ण भुंजति अतो ण भुंजितव्वं २॥ ५२ ॥[? पलियंक-]गिहिणिसेजवजणं ति दारं । जहा गिहिभाय पच्छेकम्मादिदोसा तधा गिहिणिज्जाए वीति भण्णति
२९८. आसंदी-पलियंकेसु मंच-मासालएसु वा ।
अणायरियमज्जाणं आसइत्तु सइत्तु वा ॥ ५३ ॥ । २९८. आसंदी-पलियंकेसु० सिलोगो। आसंदी आसणं, पलियंको पलंकओ, मंचो मंचको जो | * वा पेक्खणएसु विरइजति, आसालओ सावट्ठभमासणं । एतेसु अणायरियमजाणं, अणायरणीयं अकरणी- १० यमिदं, अजा साधव एव, तेसिं आसइत्तु उवेसिउं सइत्तु णिवजिउं ॥ ५३॥
२९९. णाऽऽसंदी-पलियंकेसु ण णिसेज्जा ण पीढए ।
__णिग्गंथाऽपडिलेहाए बुडवुत्तमहिठ्ठगा ॥ ५४ ॥ १ एवमवध्वष्कणोत्वष्कणेन॥ २ एवंधर्मितादर्शनार्थमुपपाद्यते॥ ३आसयित्तु सयित्तु खं ३॥ ४ आचार्यान्तरमतेनायं | सूत्रश्लोको नास्ति । वृद्धविवरणकृता तु आसंदी-पलियंकेसु इति पूर्वसूत्रश्लोकपाठभेदरूपेणायं सूत्रश्लोको निर्दिष्टो व्याख्यातच दृश्यते । सूत्रप्रतिषु पुनः सर्वास्खप्ययं श्लोको विद्यत एवेति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org